B 283-19 Hitopadeśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 283/19
Title: Hitopadeśa
Dimensions: 25 x 6.7 cm x 93 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 4/268
Remarks:


Reel No. B 283-19 Inventory No. 23857

Title Hitopadeśa

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Incomplete and damaged.

Size 25.0 x 6.7 cm

Folios 90

Lines per Folio 7-9

Foliation numerals in right and characters in left margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-268

Used for edition no/yes

Manuscript Features

Fols. 80, 89, 91 and 92 are missing.

The first exposure and a side of second exposure are not related to the text.

Excerpts

Beginning

❖ oṃ namo hariharābhyāṃ || oṃ namo sāradāyai ||

siddhiḥ sādhya satām astu prasādāt tasya dhūrjjaṭiḥ(!) |

jānhavīphenalekheva, yanmūrddhni śaśinaḥ kalā ||

śruto hitopadeśoyaṃ pāṭavaṃ saṃskṛtoktiṣu |

vācān(!) sarvvatra vaicityan, nītividhyāṃ dadāti ca ||

ajarāmaravat prājño vidhyām arthan tu cintayet |

gṛhīta iva keśeṣu mṛtyunā dharmmam ācaret ||

sarvvadravyeṣu vidyaiva dravyam āhu[[r a]]nuttamaṃ

ahāryatvād akṣayatvād anarghatvāc ca sarvvadā ||

(fol. 1r1-5)

End

deva yātv idānīṃ pūrāvṛttākhyānakathanaṃ || sarvvathāsandheyo ʼyaṃ hiraṇyagarbho rājā sandhīyatām iti me matiḥ || rājovāca | koyaṃ bhavato vicāraḥ | yato jitas tāvad asmābhiḥ || tad yay asmatsaṃtuyā(!) vasati ta///

(fol. 93v8-9)

«Sub-colophon:»

iti hitopadeśe nītisāre vigraho nāma tṛtīyaḥ kathāsaṃgrahaḥ samāptaḥ || ○ || ||

(fol. 79v2-3 )

Microfilm Details

Reel No. B 283/19

Date of Filming 25-05-072

Exposures 93

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 25-03-2004

Bibliography