B 283-3 Hitopadeśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 283/3
Title: Hitopadeśa
Dimensions: 22.7 x 7.5 cm x 40 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Nīti
Date:
Acc No.: NAK 1/166
Remarks:


Reel No. B 283-3 Inventory No. 23911

Title Hitpadeśa

Subject Nītiśāstra

Language Sanskrit, Newari

Text Features This text contains only the middle part of the first chapter Mitralābha

Reference Similar text is published in Sthapit. 1999

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State damaged, incomplete

Size 22.7 x 7.5 cm

Folios 40

Lines per Folio 5

Foliation figures in the right margin on the verso.

Place of Deposit NAK

Accession No. 1/166

Used for edition

Manuscript Features

available folios 16, 18, 24, 26-62

Excerpts

Beginning

tathā

ātmaupamāna bhutānāṃ dayā kurvvantu sādhava ||     ||

thava jiva ātmā gathe jura atheṃ mevuyāṃ thava ātmā jhyātheṃ mebuva da (2)yā cāvahma sādhujana dhāya ||     ||

aparaṃcā

pratyākhyāna ca dāne ca sukhaduḥrṣa priyāpriya |

ātmaupamena punaṣa ṣaḥ pramāna madhi(3)gacchati

tvaṃ ca durgatīstena tisyaṃ dātu sayatno'haṃ ||     ||

vyāghrana dhāraṃ thvatina cha daridra khaṅaṃ chanata biya bhārapā paraupa(4)kāra yāyanimittina dhakaṃ || o ||

(fol.16r1-4)

End

mantharana hiraṇyaka hāta thvatena ati saṃcaya mateva dhakaṃ jena dhāyā || o ||

ki(2)ñca ||

jaddadāti yadeśnati tadeva dhanino dhakṣaṃ

anya mṛtasya kidanti dārairapi dhanairāpi ||     ||

gathya dhārasā dāna punya yāko dha(3)nīyā dhana dhāya

thvana paraseṣa thama sitaṅāva dhanaṃ meva hmītiva ||     ||

idaṃ nīyātu kiṃ mati tāpārebhena ||     ||

yataḥ

nāprāpyama(4)bhivāṃchati narṣṭa nechasi socituṃ

āpatkapina muhyati narāḥ paṇḍita burddhaya ||     ||

maduguri vāchā mayāta mokaguri socanā (5) mayāka

āpedāsa khaṃkhaṇḍarapaṃ masaṅa thvahma manuṣya paṇḍita dhāya || o ||

tadvayasya sotsāhena tatvayā bhavitavyaṃ ||     ||

thvatena

(fol.62v1-5)

Colophon

(fol. )

Microfilm Details

Reel No. B 283/3

Date of Filming 25-05-1972

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 08-11-2004

Bibliography

Sthapit, Jvala, 1999

Hitopadeśa [ne.saṃ. (6?)91]. Yala(Lalitpur): Nepalmandal ghahchahdhuku, NS 1119.