B 283-9 Hitopadeśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 283/9
Title: Hitopadeśa
Dimensions: 23.7 x 7.7 cm x 32 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Nīti
Date:
Acc No.: NAK 1/405
Remarks:


Reel No. B 283-9 Inventory No. 23913

Title Hitopadeśa Mitralābha

Remarks

Subject Nītiśāstra

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material Paper (loose)

State damaged, Incomplete

Size 23.0 x 7.7 cm

Folios 26

Lines per Folio 7

Foliation figures in the right margin on the verso.

Owner / Deliverer

Place of Deposit NAK

Accession No. 1/405

Used for edition

Manuscript Features

The missing folios are 1, 3, 5, 7, 9, 19, and 26

Excerpts

Beginning

vidyāṃ dadāti ca ||

gona puruṣuna hitopadeśa phenayiva thvahmā puruṣana thvate phalalāiva chuchu dhā[ya] sa(2)skṛta khaṃhlāya su sāmartha da'iva hlāya bhinakāva pha'i(va… te phaiva meva pādipamisao uttara (yāya ha)(3)iva ||     ||

ajarā maravat prājño vidyā arthañca cintayet |

gṛhīta'iva keśeṣu mṛtyunā dharmamācare(4)t ||

vidyā sene dhana sāhasa yāya dharma yāya prakāra hlāraṃ | sāstra sene dhana dayake gathe dhakaṃ dhārasā thama jyāṭha (5) juya mumāla thama mṛtyu juya mumāla dhakaṃ manana bharapiya māla dharma yāya juka yamayā mṛtyu pāsana (yama) casā(6) jono bhārapāva puṇya yāya manathānaṃ māla || 3 ||

(fol.2r1-6)

End

thva jena da(7)yakā hitopadeśa, puthi mateṅā mhoco tayātheṃ, māṅāva sarjjanapanisena tayamāla, parameśvara mahādevana (33v1) chapanisa kalyāṇa yāya māla, guruyāke śāstra sene bhakti daya māla, thvate dhakāva āśikha biyāva cheni (2) lihāvani dhakaṃ vedā biyāva rājaputra nemhāṅaṃ che choyā juro ||     ||

(fol.33r6-33v2)

Colophon

iti hitopadeśa nītisārasaṃgraha (3) mitralābhanāma kathā saṃgrahaḥ samāpta ||     ||

(fol.33v2-3)

Microfilm Details

Reel No. B 283/9

Date of Filming 25-05-072

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 15-11-2004

Bibliography