B 284-14 Hitopadeśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 284/14
Title: Hitopadeśa
Dimensions: 32 x 7 cm x 21 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 1/413
Remarks:


Reel No. B 284-14 Inventory No. 23876

Title Hitopadeśa

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete,

Size 32.0 x 7.0 cm

Folios 21

Lines per Folio 7

Foliation figures in the middle right-hand margins of verso,

Place of Deposit NAK

Accession No. 1/413/2

Manuscript Features

Last exp. is Faded,

Excerpts

Beginning

❖ oṃ namo hariharābhyāṃ ||

siddhiḥ sādhye satām astu prasādāt tasya dhūrjjaṭeḥ |

jāhnavīphenalekheva yan murddhni śaśinaḥ kalā ||

śruto hitopadeśo(2)yaṃ pāṭavaṃ saṃkṛtoktiṣu ||

vācāṃ sarvatra vaicitryaṃ nītividyāṃ dadāti ca ||

ajarāmaravat prājño vidyām arthañ ca cintayet |

gṛhīta iva keśeṣu mṛtyu(3)nā dharmmam ācaret ||

sarvvadravyeṣu vidyaiva dravyam āhur anuttamam||

āhāryatvād akṣayatvād anarghatvāc ca sarvvadā || (fol. 1v1–3)

«Sub: colophon:»

iti hitopadeśe mitralābonāma prathamaḥ (kathā(5) samāptam) || (fol. 21v4–5)

End

atha rājaputrā ūcuḥ || ārya mitralābha śruta + + + nīṃ suhṛdbhedaṃ śrotum ichāmaḥ (!) || viṣṇuśarmovāca || su + + + (6)kathayāmi | asyāyam ādyaḥ ślokaḥ ||

varddhamāno mahāsneho mṛgendra vṛṣayor v-vane |

piśunenānāti lubdhena jambukena vināśitaḥ ||

rājaputrair uktam (7)katham etat || viṣṇuśarmmā kathayati || || asti dakṣiṇāpathe suvarṇṇanagarī nāma nagarī (fol. 21v5–7)

Microfilm Details

Reel No. B 284/14

Date of Filming 26-05-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 26-04-1972

Bibliography