B 284-3 Hitopadeśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 284/3
Title: Hitopadeśa
Dimensions: 25.3 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/3312
Remarks:


Reel No. B 284-3 Inventory No. 23963

Title Hitopadeśa

Remarks Guṇigaṇagaṇanetivyākhyā

Subject Nīti

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.3 x 10.5 cm

Folios 3

Lines per Folio 11–13

Foliation figures in the upper left-hand and lowerright-hand margins of verso, beneath the Title: Guṇi. and Guruḥ

Place of Deposit NAK

Accession No. 5/3312

Manuscript Features

Excerpts

Beginning

[Ṭīkā]

śrīgaṇeśāya namaḥ |

śālvena nirākṛtayā amvākhyayā kāśīputryā tvaṃ mām uddhaheti pārthito bhīṣmas tām āha○ guṇiganeti yasya(2) bhīṣmākhyasya mama○ guṇigaṇagaṇanārambhe guṇisamūhasaṃkhyākalanopakrame susambhramād atitvarayā kaṭhinī khaṭikā na patati(3) nety atra kākuḥ apitu sambhramāt pataty eva○ tena bhīṣmeṇa yadi amvā kāśīrājajyeṣṭhaputrī sutinī bhavet tarhi○ bandhyā kīdṛ(4)śī bhavati vadeti pṛcchato bhīṣmasyāyam abhiporāyaḥ (fol. 1v1–4)

[Mūla]

guṇagaṇagaṇanāraṃbhe

na patati kaṭhinī susaṃbhramād yasya

tenāmbā yadi sutinī

vada bandhā kīdṛśī bhavati || (fol. 1v6)

End

[Ṭīkā]

ambā putra mātā yadi suti(5)nī bhavet tarhi bandhyā kīdṛśī bhavati vada duḥkṣaṇādhānotpannatanayena putravatī tāṃ sukhaṃ nānubhūyate(6) kintu tādṛśa guṇahīna putrotpatyā vṛthā tāruṇyaṃ taraṇer ayavaśaithilyās tācalāvalaṃvadarśanena ta(7)syāḥ putrahīna bandhyātulanām api kavir na hasata iti paṃcamo arthaḥ || 5 ||  śubham || śubham || (fol. 3r4–7)

Microfilm Details

Reel No. B 284/3

Date of Filming 25-05-1972

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 21-03-2004

Bibliography