B 284-4 Hitopadeśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 284/4
Title: Hitopadeśa
Dimensions: 29.3 x 9.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 1/290
Remarks:


Reel No. B 284-4 Inventory No. 23959

Title Hitopadeśa

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.8 x 9.7 cm

Folios 9

Lines per Folio 7

Foliation figures in the middle right-hand margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/290

Manuscript Features

Stamp Cxandrasamśera,

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||

siddhiḥ sādhye satām astu, prasādāt tasya dhūrjjaṭeḥ |

jāhnavīphanalekheva, yan mūrddhi śaśinaḥ kalā (2) ||

śruto hitopadeśoyaṃ, pāṭavaṃ saṃskṛtoktiṣu |

vācāṃ sarvvatra vaicitryaṃ, nītividyāṃ dadāti ca ||

ajarāmaravat prājño(3) vidyām arthaṃ ca ciṃtayet ||

gṛhīta iva keśeṣu, mṛtyunā dharmmam ācaret ||

sarvvadravyeṣu vidyaiva dravyam āhur anuttamaṃ (4) |

ahāryyatvād akṣayatvād anarghyatvāc ca sarvvadā || (fol. 1v1–4)

End

ity ākarṇya hiraṇyakaḥ prahṛ(6)ṣṭamanāḥ pulakitaḥ san-n uvāca || sādhu mitra sādhu || anenāśritānāṃ vātsalyena trailokyasyāpi prabhutvaṃ tvayi(7) yujyate | evam uktvā sarvveṣāṃ baṃdhanāni tena chinnāni | anantaraṃ hiraṇyakaḥ sādaraṃ saṃpūjy āha | sakhe citragrī–(fol. 9v5–7)

Colophon

Microfilm Details

Reel No. B 284/4

Date of Filming 25-05-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 25-04-2005

Bibliography