B 286-14 Nānādevadevīgīta

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 286/14
Title: Nānādevadevīgīta
Dimensions: 20.2 x 7.5 cm x 27 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 1/357
Remarks:

Reel No. B 286/14

Inventory No. 45642

Title Nānā[rtha]devadevῑgῑta[saṅgraha]

Remarks

Author Jaya-jagatprakāśamalla

Subject Saṅgīta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 20.2 x 7.5 cm

Binding Hole

Folios 27

Lines per Folio 6

Foliation figures in right-hand margin of the verso

King Jaya-jagatprakāśamalla

Place of Deposit NAK

Accession No. 1/357

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīnāṭeśvarāya (!) || nāndī gītaṃ || rājavijaya || cau ||
prathamahiṃ sura au gurugaṇeśa dethu abhayavara harathu kaleśa ||
karati kara tiriśūla ḍamaruñ māla hāra prema dhariy śiva aradhaṃgadāra ||
nandībhṛṃgīsaṅge nṛrita vihāra oḍhi iśara sūṃdara bādghachāla ||
cāṃdatilaka gaṭā niramaragaṅga tribhuvana ṭhākura bhuṣana bhujaṅga ||
toha hi sohāvana moramana bhāva jagatprakāśabhūpa kautuka gāva ||    ||(fol. 1v1–6)

Sub-colophon

iti śṛīdevīṇakamalamadhukaramahārāja jayajagatprakāśamallakṛtaṃ nāndīgītaṃ samāptaṃ ||    || (fol. 3r5:3v1)

iti śṛīdevīṇakamalamadhukaramahārāja jayajagatprakāśamallakṛtaṃ nānārthe puruṣoktigītaṃ samāptaṃ ||    || (fol. 13v5–6)

iti śṛīdevīṇakamalamadhukaramahārāja jayajagatprakāśamallakṛtaṃ nānārthe striyoktagītaṃ samāptaṃ ||    || (fol. 24r2–4)

iti śṛīdevīṇakamalamadhukaramahārāja jayajagatprakāśamallakṛtaṃ nānārthe purukhavirahagītaṃ samāptaṃ ||    || (fol. 24v3–5)

End

|| vasanta || cauºº ||

kaññena dina yak mukha dekhañ[[va]] re hama || dhruºº||
mohi chodigelahu piyā videśa, āve morā ī bhela parama kaleśa ||
ekhane samaya bhela śiśira vasaṃtaa nahicchaya nohi nikaṭa piyā rasavanta ||
aligana āyala kamalaka pāse se dekhi kahu hamara jīvaho atarāse ||
viṭapikā ā ere navapallava niphala gailai jauva… (fol. 27v2–6)

Microfilm Details

Reel No. B 286/14

Date of Filming 30-05-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks filmed twice. 2 expos,

Catalogued by MS

Date 08-03-2004