B 286-15 Nādadīpaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 286/15
Title: Nādadīpaka
Dimensions: 28 x 7.5 cm x 24 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 1/379
Remarks:

Reel No. B 286-15

Inventory No. 44999

Title Nādadīpaka

Author Bharttari [Bhartṛhari]

Subject Saṅgīta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.0 x 7.5 cm

Folios 24

Lines per Folio 8

Foliation figures in right-hand margin of the verso

Date od Copying NS 854

Place of Deposit NAK

Accession No. 1/379

Manuscript Features

Stamp: Candrasamśera

Excerpts

Beginning

❖ oṃ namaḥ śrīganeśāyaiḥ ||

akacaṭapayasādau cāṣṭavarṇaṃ vca varggai

viracita mukhavāhaḥ padyahaḥ kakṣarakṣā |

sakalajagada[[dhī]]śā sādhitā viśvabījaṃ

vitarati pari sudhīnāṃ cetasā śāradā vaḥ || (!)

sarvasāstridhṛtaṃ(!) ramyaṃ sarvasāstrodhṛto rasaṃḥ | (!)

sarvvasāstrodhṛtaṃ (!) jñānaṃ jñānaṃ sarvaśāstravisāradaḥ || (!) (fol. 1r1–3)

Sub-colophon

iti saītavidyāvidhāna (!) || || (fol. 5r3)

iti nādaprasaṃsā || || (fol. 6v3)

iti rāgotpaºº || || (fol. 19v5)

iti gaṇabhedalakṣaṇa || || (fol. 23r6-7)

iti gaṇāṣṭakaṃ || || (fol. 24r3)

End

śṛṃgāraṃvīrakaruṇorudravīro (!) bhayānakau ||

vibhatsa det bhūto sāntā (!) navanāṭe raśā mate (!) ||

sukhina sukhanivāso duḥkhitānāṃ vinodoḥ (!)

sravana hṛdayahārī manmathasyāgradūtaḥ |

ati catura sugamyo vallabhaṃḥ kāminīnāṃ

jayati jayati nādaḥ paṃcamaścopaveda || || (fol. 24r4–6)

Colophon

iti bharttariṇāṃ dīpaśāstra samāptaṃ || || (!) samvat 854 caitra śudi 13 bhattarināṭaka sidhaya kā +++ || || śubha || || (fol. 24r6–7)

Microfilm Details

Reel No. B 286/15

Date of Filming 30-05-1972

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-03-2004