B 286-2 Tālanirūpaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 286/2
Title: Tālanirūpaṇa
Dimensions: 35 x 13.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 3/267
Remarks: RN?


Reel No. B 286-2

Inventory No.: 74994

Title Tālanirūpaṇa

Author Śārṅgadeva

Subject Saṅgīta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 35.0 x 13.5 cm

Folios 17

Lines per Folio 11

Foliation figures in the both margin under the abbreviation sā. and under the word rāma on the verso

Place of Deposit NAK

Accession No. 3/267

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ

brahmagranthija mārutānugatinā ciṃtena hṛtpaṃkaje

sūriṇām anuraṃjakaḥ śrutipadaṃ yo yaṃ svayaṃ rājate

yasmād rāma vibhāgavarṇaracanālaṃkārajātikramo

vande nārada tamuddhara jagat gītaṃ mudeśaṃ kuruṃ (!) 1

asti svati gṛhaṃ vaṃśaḥ śrīmatkāśmīrasaṃbhavaḥ

ṛṣer vṛṣagaṇājñāta kīrtikṣālita diṅmukhaḥ (fol. 1v1–3)

End

sakṛddrāpe vyatkalāyāṃ tamullāsitamūciraṃ

ma sa ga sa gāri rī mā | ga ga pa ga pā ma ma dha madhā | pa ma dha pa dhā |

dha dha ni dhani 7 iti samālaṃkārāḥ iti sasāraṃkārā triṣaṣṭiruditā mayā 33

anamtāccātra te śāstre sāmarthyena prakīrtitāḥ raktilābhaṃ svaratānaṃ varṇāgāmāṃ vicitrati 37 iti prayojanānyāhura alaṃkāranirūpaṇe iti varṇālaṃkāraprakaraṇam śraddhāsyur jātayaḥ samatvatāḥ yatrādisvarābhidhāḥ 38

. . . vkṛtanyāsa ca yeta lakṣmahīnā (fol. 17r7–11)

Microfilm Details

Reel No.:B 286/2

Date of Filming:29-5-72

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 08-03-2004

Bibliography