B 286-3 Jānakīgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 286/3
Title: Jānakīgītā
Dimensions: 29.5 x 12.5 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bhakti
Date:
Acc No.: NAK 5/5770
Remarks:


Reel No. B 286-3

Inventory No.: 26440

Title Jānakīgītā

Author Hari Ācārya

Subject Bhakti

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 29.5 x 12.5 cm

Folios 9

Lines per Folio 9

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5770

Manuscript Features

Missing folio; 8,

Excerpts

Beginning

śrījānakīvallabhāya namaḥ ||

atha jānakīgīta ||

navarājyabharāmcitātmavṛtteḥ sarayūkuṃjagṛheṣu rāghavays

janakātmajayā samaṃtād vijayaṃte ratikelayonavadyāḥ 1

sāhityadivyadaravidalubdhamanadvirephapatiṃbujanetraśaktaḥ ||

śrījānakīraghuvare pratitāṃ sukeliṃ mādhuryamaṃjulapadaṃ harirātanoti || 2 ||

śrīrāmasya samasta bhūpatimaṇer yannṛtyakautūhalaṃ

tat tasmin na hi durghaṭaṃ rasikatā saṃbhāji sarveśvare

itthaṃ yat khalu bhāratī bhagavataḥ saṃvīkṣate viphuṭaṃ

vālmīkasya tato raghudvahadhiyo nṛtyaṃ vitanvantu tat || 3 || (fol. 1v1–7)

End

jayati sevakagaṇabhavanāśana jaya jaya purukaraṇe

vasahi vacasi vimalarasadhāriṇe jaya jaya mahitaguṇe 4

vidyāvibhūṣaṇa yuto harirabjanābha pādāraviṃdamadhupo yadidaṃ vyadhattaḥ ||

śrījānakīcaritagītamudagravābhās tat sādhavaḥ pratidinaṃ muditā pibaṃtu || 1 ||

(fol. 10r1–4)

Colophon

iti śrīharyyācāryaviracite śrījānakīgīte jānakīraghunaṃdanapramodo nāma ṣaṣtaḥ (!) sarggaḥ || 6 || (fol. 10r4–5)

Microfilm Details

Reel No. B 286/3

Date of Filming 29-5-72

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 08-03-2004

Bibliography