B 286-45 Rāgalakṣaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 286/45
Title: Rāgalakṣaṇa
Dimensions: 28.5 x 10 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 4/751
Remarks:

Reel No. B 286-45

Inventory No. 43567

Title Rāgalakṣaṇa

Subject Saṅgīta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 10.0 cm

Folios 15

Lines per Folio 7

Foliation figures in upper left-hnd and lower right-hand margin of the verso beneath the marginal title: saṃgī and rama

Scribe Giridhara

Date of Copying ŚS 1758

Place of Deposit NAK

Accession No. 4/751

Manuscript Features

Excerpts

Beginning

śrīganeśāya namaḥ || ||

praṇamya bharato (!) bhaktyā sarvadā śivadaṃ śivam ||
gītasya lakṣaṇaṃ prāha vādimattagajāṃkuśam || 1 ||

dharmmārthakāmamokṣāṇāṃ sādhanaṃ gītamucyate ||
yatas tataḥ prayatnena geyaṃ śrotavyam eva ca || 2 ||

gurudevadvijātīnāṃ yatpuro gīyate naraiḥ ||
taddharmāya bhavet teṣāṃ svagāya (!) vijayāya ca || 3 || (fol. 1v1–3)

End

iti rāgadhyānaṃ || ||

sajalajaladanīlaṃ darṣitoddāraśīlaṃ
karadhṛtavaraśailaṃ veṇu vādyeraśālaṃ ||
vrajajanakulapālaṃ kāminīkelilolaṃbr
taruṇatulasimālaṃ naumī gopālabālaṃ || 1 ||

varhpīḍaṃ naṭavaravapuḥ karṇayo (!) karṇīkāraṃ
vibhrad vāsaḥ kanaka kapiśaṃ vaijayaṃtīṃ ca mālāṃ ||
randrān veṇoradharasudhayā pūrayamṃ gopavṛder
vṛdāraṇyaṃ svapadaramaṇaṃ prāviśat gītakīrttiḥ || 2 || (fol. 15r1–5)

Colophon

iti śrīrāgalakṣaṇaṃ samāptaṃ ||

vaśviṣu ṣvaṃgeṃducyute ca śāke māse śucau saṃsthita paurṇimāsu giridharākho likhanoṣu dakṣo hyalī likhadādarataḥ suvegāt || 1 || || || || || || || || || rāmo jayati śubham || (fol. 15r5–7)

Microfilm Details

Reel No. B 286/45

Date of Filming 30-05-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-03-2004