B 286-5 (Dhruvapadagāna)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 286/5
Title: Gītapustaka
Dimensions: 45 x 20.3 cm x 32 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Hindi
Subjects: Saṅgīta
Date:
Acc No.: NAK 3/55
Remarks:

Reel No. B 286/5

Inventory No. 39187

Title *Dhruvapadagāna

Remarks

Author

Subject Saṅgīta

Language Hindi

Text Features about classical music

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 45.0 X 20.3 cm

Binding Hole

Folios 32

Lines per Folio 9

Foliation

Marginal Title

Place of Deposit NAK

Accession No. 3/55

Manuscript Features

Excerpts

Beginning

śrīgaṇādhyakṣassahāyaḥ ||    ||

rāgadarvāritoḍI tālacautālā ||    ||

devana maiṃ gaṃvbhīra viṣṇu udadhi mai gaṃbhīra svādudaka jantu maiṃ
gaṃbhīra hastivādasāhana maiṃ gaṃbhīra tamuralaṅmahāyo ||
lokamaiṃ gaṃbhīra kailāsadīpanamaiṃ gaṃbhira puṣkaraphakalimamaiṃ gṃbhīraroma parva tanamaiṃ gaṃbhīralokāloka jāko aṃta na pāyo ||
śāstrana maiṃ gaṃbhīra veda juddha maiṃ gambhīra karṇavṛkṣa maiṃ gaṃbhīra kalpatarutālana maiṃ gambhīra mānasarovara jāho suramuninahāyo || rāgana maiṃ gaṃbhīra bhairavatānana maiṃ gaṃbhīra nābhitāna tālanamaiṃ gaṃbhīra mūla cautālā gavaiyana maiṃ gaṃbhīra nādasvarūpa miñāphā jilakhāna ⟪tānavarasajā⟫ko sujasagāyo || 1 ||    || (exp. 2:1–6)

End

|| rāga imana tāla cautālā ||    ||

tṛṇa ari ātasa asura ari bhagavatī vyādhi ari auṣadha ari krodha ari kṣamādurjana ari bhūpālayahaṭhīka saccā vṛkṣa ari mahāvegavanta vāyupāpī ari jamarāja sūrya ari rāhu nāstika ari nyāyaśāstra sa bhavaccā || apapvitra ari paṃcāmṛta naraka ari vedapārāyaṇa kukarma ari viveka māyājāla ari mahāvākya siddhi mere maname jaccā || sārā saṃsārake sama gavaiyā kavitā vanāvane vāleko ari ghanaghoraghaḍākā mahānādasena eka pakkā au‥bhajhūṭā haivān kaccā || 38 ||    || rā…(exp. 18b:7–19a3)

Microfilm Details

Reel No. B 286/5

Date of Filming 29-05-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by /MS

Date 08-03-2004