B 286-6 Bhartṛhariśatakatraya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 286/6
Title: Dohāgītasaṃgraha
Dimensions: 21.7 x 10 cm x 39 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Newari
Subjects: Saṅgīta
Date:
Acc No.: NAK 4/2578
Remarks:

Reel No. B 286/6

Inventory No. 19743

Title *Bhartṛhariśatakatraya

Remarks

Author Bhartṛhari

Subject Saṅgīta

Language Hindi and Sanskrit

Text Features Śṛṃgāraśataka, Vairāgyaśataka and Nītiśataka
dohā in rāga, the classical music.

Manuscript Details

Script Devanagari and Newari

Material paper

State incomplete

Size 21.7 x 10.0 cm

Binding Hole

Folios 39

Lines per Folio 11-12

Foliation figures in the right-hand margin of the verso

Marginal Title

Place of Deposit NAK

Accession No. 4/2578

Manuscript Features

few lines on exp.1 in Newari language pranamva paramāma māṇ yāta dhivi dhimi dhaya || sārasvati mirteijati…
śṛṅgāraśataka is in Newari script.

Excerpts

Beginning

oṃ namo (!) gaṇapataye ||

śabhu (!) svayaṃbhuharayo hariṇekṣaṇānāṃ
yenā kriyaṃta satataṃ gṛhya karmadāsāḥ |
vācāmagocara caritrapavitritāya
tasmai namo bhagavate kusumāyudhāya ||
smitena bhāvena ca lajjayā dhiyā
parāṅmukhair baddhakaṭākṣavīkṣitaiḥ ||
vacaibhirirṣyā kalahena līlayā
samasta bhāvaiḥ khalau bandhanaṃ striyaḥ || (fol. 1v1–4)

Sub-colophon

iti nītiśatake ajñaprakaraṇadaśakam || (fol. 19r5)

iti bharṭrhariyogīndraviracitāyāṃ subhāṣitaratnamāvalyāṃ śṛṃgāraśatakaṃ nāma prathamaśatakam || (fol. 8v1–2)

iti bharṭrhariyogīndraviracitāyāṃ subhāṣitaratnāvalyāṃ nītiśatakaṃ samāptaṃ||    || śubhamastu savvadā (!) ||(fol. 26r5–6)

End

śrīgaṇeśāya namaḥ ||    ||
vandau śrīga[[na]]nāthapada vighanavidāranihāra (!) ||
jutarasaṣaṃḍa anūpapada buddhi subuddhi vicāra || 1 ||
prathamahiṃ varanauṃ nītipatha
nṛpakulako vevahāra ||
mamtrīmaṃtrasubuddhako bhūṣana (!) urako hāra || 2 || (fol. 34v1-3)

Microfilm Details

Reel No. B 286/6

Date of Filming 29-05-1972

Exposures 39

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 25

Catalogued by /MS

Date 08-03-2004