B 286-9 Nānārthapañcadaśagīta

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 286/9
Title: Nānārthapañcadaśagīta
Dimensions: 24.3 x 10.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: language unknown
Subjects: Saṅgīta
Date:
Acc No.: NAK 1/338
Remarks:


Reel No. B 286-9

Inventory No. 45703

Title Nānārthapañcadaśagīta

Author Jagajyotimalla

Subject Saṅgīta

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 24.3 x 10.2 cm

Folios 4

Lines per Folio 9

Foliation figures in the right-hand margin of the verso

King Jagajjyotimalla

Place of Deposit NAK

Accession No. 1/338

Manuscript Features

Stamp: candrasamśeara

Excerpts

Beginning

❖ śrīśrī svestadevatāye (!) namaḥ ||

❖ śrī nāṭeśvarābhyāṃ namaḥ ||

rāja vijaya || cau ||

prathamasa sū maraya gauriganēśa

nṛtya sadā priya deva maheśa ||

sakala devadevinṛtyavilāsa duḥkha vimocana sukhayā prakāśaḥ

nārada tuṃburu nārada sajīva nāda paṃcama vedamana sukhaviva ||

kiñcita kautuka nepālayā bhāsa murukhayā hāsa guṇiyā abhilāṣa ||

nṛpajagajyoti sakala niradīśa kevalaśaraṇa jagadambā īśa || 1 || (fol. 1v1–5)

End

paṃcama || jha || cyā gulipiṭhasaṅa gulidevisaṅa nivāsa tupalaju īśvarī madhyaprakāśa || bhagatanagara bhairavabhagavatipura janasakala saṃdevadevigati || suparṇakalaśatoraṇa abhiraṇaabhirāma hariharasvayaṃ tu sevā parināma || ādi bhavānicaraṇatalagati ravikulasaṃbhavadeśayā nṛpati || 15 ||    ||

(fol. 4r3–6)

Colophon

thvate nepālabhākhāna nānārtha paṃcasdaśakam gītaṃ saṃpūrṇam ||    || śubham astu sarvvadā || e || (fol. 4r6)

Microfilm Details

Date of Filming 30-05-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-03-2004