B 287-13 Mṛdaṅgādhyāya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 287/13
Title: Mṛdaṅgādhyāya
Dimensions: 14.2 x 6.7 cm x 44 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Newari
Subjects: Saṅgīta
Date:
Acc No.: NAK 2/249
Remarks:


Reel No. B 287-13

Inventory No.: 38503

Title Mṛdaṅgādhyāya

Subject Saṅgīta

Language Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 14.2 x 6.7 cm

Binding Hole

Folios 44

Lines per Folio 6

Foliation none

Place of Deposit NAK

Accession No. 2/249

Manuscript Features

Scattered collection is available in expos. 2–9 and exp. 22–25.

Excerpts

«Beginning: »

❖ śrīgaṇeśāya namaḥ ||

kailāśaśikhare ramye nānāratnopaśobhite |

śaṃkaraṃ paripapraccha pārvvatī parameśvaraṃ || ||

śrīdevy uvāca ||

deva deva mahādeva sarvvajña sakaleśvara ||

tvattaḥ śrutā mayā deva nṛtyabhedāḥ salakṣaṇāḥ ||

idānīṃ śrotum icchāmi vādyānāṃ nirṇṇayaṃ sphuṭaṃ |

mṛdaṃgalakṣaṇotpattiṃ kathayasva mayi prabho || || (exp. 11t1–6)

«End: »

ete vādyaprabhedā hi mṛdaṅgāntargatāḥ priye |

gītaṃ vādyasamāyuktaṃ tasmā[dā]dau mahotsavaḥ |

teṣu nṛtyādisaṃyogaṃ nānā bhāvakalānvitaṃ ||

devāsuramanuṣyādi siddhagandharvamohanaṃ |

sarvvaparvvaṇi tīrthādau nādaśabdaḥ sukhāvahaḥ ||

mṛdaṃgopari saṃsthitvā dharmakāmārthasiddhidaḥ |

mṛdaṃganādasaṃśrutvā prāpyate paramaṃ padaṃ || || (exp. 21b1–6)

«Colophon: »

iti śrīśadāśivamate mṛdaṃgādhyāyaḥ samāptaḥ || śubha || (exp. 21b7)

Microfilm Details

Reel No. B 287/13

Date of Filming 31-05-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 16-10-2009

Bibliography