B 287-21 Rāgabhajanasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 287/21
Title: Rāgabhajanasaṅgraha
Dimensions: 14.1 x 8.8 cm x 33 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Hindi; Sanskrit; Newari
Subjects: Saṅgīta
Date:
Acc No.: NAK 1/279
Remarks: (madhyadeśīyabhāṣāmayaḥ); A 1354/13


Reel No. B 287-21

Inventory No.: 43557

Title Rāgabhajanasaṅgraha

Subject Saṅgīta

Language Sanskrit, Hindi, Newari

Reference SSP, p.127a, no. 4699 (rāgabhajanasaṅgraha 1-379?)

Manuscript Details

Script Newari

Material paper

State incomplete

Size 13.7 x 5.0 cm

Binding Hole

Folios 33

Lines per Folio 10

Foliation none

Place of Deposit NAK

Accession No. 1/279

Manuscript Features

Excerpts

«Beginning: »

❖ āpīya madyam aniśaṃ vivaśāntarāyas

tadbhāṣitaṃ kathaya kena vicāraṇīyaṃ |

kvāpyardhavarṇavalitaṃ kvacid arthabādha-

yuktaṃ virodhasahitaṃ rahitaṃ krameṇa || ||

❖ ṣaḍjādayaḥ svarāḥ sapta sthānasthānavibhedataḥ |

utpadyante kalau kāle kathā api tathā nṛṇāṃ ||

hṛdayārthagataṃ kaścit kaścidvacanarañjana |

bhrūsaṃjñayā vadatyanyaḥ satyayukto hi durllabhaḥ ||

ityavetya manuṣyāṇāṃ vacanāni mṛdūnyapi |

vicāryyāni(!) prayatnena kila kalyāṇam icchatā || (exp. 3t1–8)

«End: »

prācīnasya ||

etādṛśo guṇajñātā bhūmau bhavati naiva ca ||

yadi ko pi kadācit syād ghūrṇnayatyeva mastakaṃ ||

navi(!)nasya ||

śaile śaile na māṇīkyaṃ mauktikaṃ na gaje gaje |

sādhavo na hi sarvatra candanaṃ na vane vane ||

prācīnasya ||

śaile śaile tu māṇikyaṃ mauktikaṃ tu gaje gaje |

śrīkhaṇḍa sādhu sarvatra yadi bhāṅyānukūlatā || navinasya || (exp.35b6–36t3 )

«Colophon: »x

Microfilm Details

Reel No. B 287/21

Date of Filming 31-05-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 22-10-2009

Bibliography