B 287-22 Rāgaratna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 287/22
Title: Rāgaratna
Dimensions: 14 x 10.6 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 3/98
Remarks: b Bhauṇikya; A 1354/18


Reel No. B 287-22

Inventory No.: 43648

Title Rāgaratna

Author Bhauṇikya Śarmā

Subject Saṅgīta

Language Sanskrit

Reference SSP, p. 127a, 4701 (rāgaratna 3/98)

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 14.0 x 10.6 cm

Binding Hole

Folios 7

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 2/98*

Manuscript Features

Accession No. given in preliminary data = 3/98

Excerpts

«Beginning: »

oṃ śrīgaṇeśāya namaḥ ||

natvā pūrṇenduvaktrāṃ kamalabhavasutāṃ bhāratīṃ bhāsayantīṃ

vīṇā vādyaṃ vahantīṃ vimalataratanuṃ pustakaṃ dhārayantīṃ

vighnān saṃvārayantīṃ bhavajaladigatāṃ bhānavāṃṣtārayantīṃ

śarmā bhauṇikya nāmā matim anugatavān rāgaratnaṃ tanoti 1

bhairavaś cātha hiṃdolo meghaśrīr dīpakas tathā

kaiśikaś ceti vijñeyā rāgasaṃjñā saḍātmikā 2 (exp.3b1–6)

«End: »

saṃcāre meghamallārasaṃjño yam sthāyivarjjitaḥ

sarigamapadhani sarima śrīrāgo mapadhanayaḥ

sthāyīmadhye svarā yatra saṃcārī sarigakhyāḥ

kathito nidhinā vicāryya śāstrāṇi mapadhani sarigamadhani sari

ādau saptasvarāś cānte saṃcārī sarisaṃjñakau

mālakauśaḥ sa vijñeyo yatra sthāyī na vi-

atha bhaṭahārī

yatra svarāḥ paṃcamādyā madhye saptasvarās tathā

saṃcārī sarigākhyāś ca bhaṭahārī nigadyate

padhani sarigamapadhani sariga

«Colophon: »x

Microfilm Details

Reel No. B 287/22

Date of Filming 31-05-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 26-10-2009

Bibliography