B 287-26 Rāgamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 287/26
Title: Rāgamālā
Dimensions: 18.5 x 11 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 1/1478
Remarks:


Reel No. B 287-26

Inventory No.: 43579

Title Rāgamālā

Subject Saṅgīta

Language Sanskrit

Reference SSp, p. 127a, no. 4700

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.5 x 11.0 cm

Binding Hole

Folios 28

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Scribe Prāṇanātha

Date of Copying Sam 1808

Place of Deposit NAK

Accession No. 1/1478

Manuscript Features

Excerpts

«Beginning: »

śrīśivau jayataḥ ||

praṇamya bharato bhaktyā sarvvadā śivadaṃ śivam |

gītasy alakṣaṇaṃ prāha vādimattagajāṅkuśaḥ ||

dharmārthakāmamokṣāṇāṃ sādhanaṃ gītam ucyate |

yatastataḥ prayatnena geyaṃ śrotavyam eva ca ||

gurudevadvijātīnāṃ yatpuro gīyate naraiḥ |

taddharmāya bhavetteṣāṃ svargāya vijayāya ca || (fol. 1v1–5)

«End: »

sajalajaladanīlaṃ darśitodāraśīlaṃ

karadhṛtavaraśailaṃ veṇuvādyaikaśīlam |

vrajajanakulapālaṃ kāminikelilolaṃ

taruṇatulasimālaṃ naumigopālabālaṃ ||

varhāpīḍaṃ naṭavaravapuḥ karṇayoḥ karṇikāraṃ

bibhradvāsaḥ kanakakapaiśaṃ vaijanantīṃ ca mālāṃ |

raṃdhrān veṇor adharasudhayā pūrayan gopavṛndair

vṛndāraṇyaṃ svapadaramaṇaṃ rāviśad gītakīrttiḥ || || (fol. 27v3–28r1)

«Colophon: »

iti śrīsaṃgītaśāstroktā rāgamālā samāptā || ||

digvyomanāgenduyukte śubhābde

budhe vāsare kṛṇṇapakṣe navamyāṃ

(śrī)prāṇanātho likha[[t pustakaṃ]] vai

samastāṃ tathā mādhave rāgamālāṃ || śrīmallambodaryai(!) namaḥ | śubham āstām || (fol. 27r2–5)

Microfilm Details

Reel No. B 287/26

Date of Filming 31-05-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 26-10-2009

Bibliography