B 287-33 Rāgamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 287/33
Title: Rāgamālā
Dimensions: 21.7 x 16.6 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 1/1135
Remarks: b Bharata? size?; A 1354/15


Reel No. B 287-33

Inventory No.: 43637

Title Rāgamālā

Author Bharata

Subject Saṅgīta

Language Sanskrit

Reference SSP, p. 127a, no. 4700

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.7 x 16.6 cm

Folios 14

Lines per Folio 7

Foliation figures on the verso ; in the upper left-hand margin under the abbreviation rāga and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/1135

Manuscript Features

There are two exposures of fols. 12v–13r.

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ ||

praṇamya bharato bhaktyā sarvadā śivadaṃ śivam ||

gītasya lakṣaṇaṃ prāha vādimattagajāṃkuśaḥ || 1 ||

dharmārthakāmamokṣāṇāṃ sādhanaṃ gītam ucyate ||

atas tu tat prayatnena geyaṃ śrotavyam eva ca || 2 ||

gurudevadvijātīnāṃ yat puro gīyate naraiḥ ||

tad dharmāya bhavet teṣāṃ svargāya vijayāya ca || 3 || (fol. 1v1–3)

«End: »

sajalajaladanīlaṃ darśśitodāraśīlaṃ

karadhṛtavaraśailaṃ veṇuvādyaṃ rasāḍhyaṃ ||

vrajajanakulapālaṃ kāminīkelilolaṃ

taruṇatulasimālaṃ naumi gopālabālam || 48 ||

varhāpīḍaṃ naṭavaravapuḥ karaṇayoḥ karṇikāraṃ

vibhrad vāsaḥ kanakakapiśaṃ vaijayaṃtīṃ ca mālām ||

randhān veṇor adharasudhayā pūrayan gopavṛndair

vṛndāraṇyaṃ svapadaramaṇaṃ prāviśad gītakīrttiḥ || || 149 ||     || (fol. 14r1–5)

«Colophon: »

iti śrīrāgamālāyāṃ rāgarāgiṇyudāharaṇalakṣaṇapūr akadhyānakathanaṃ samāptam ||    ||

hari[r] haratu duritam ||

śaṃkarotu śaṃkaraḥ (fol. 14r5–6)

Microfilm Details

Reel No. B 287/33

Date of Filming 31-05-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 28-10-2009

Bibliography