B 287-34 Saṅgītadarpaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 287/34
Title: Saṅgītadarpaṇa
Dimensions: 21.8 x 10.2 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 1/604
Remarks:


Reel No. B 287-34

Inventory No.: 60785

Title Saṅgītadarpaṇa

Subject Saṅgīta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.8 x 10.2 cm

Folios 20

Lines per Folio 7

Foliation figures on the verso ; in the upper left-hand margin under the abbreviation rāga. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/604

Manuscript Features

  1. Rāgadhyāna (fols. 1–5)
  2. Rāgamālā (only one folio, from the Rāgamālā; in a different hand)
  3. 2. Saṅgītadarpaṇarāgādhya (fols. 1–14)

The 2nd text (which has not considered as a text in the Excerpt below) bears only one folios appearing between fols. 5 (1st text) and 1 (2nd text) containing the Rāgamālā. Probably, this folio misplaced from another MS of the Rāgamālā.

Each individual text contains separate foliation.

brāhaṃ pādmaṃ vaiṣṇavaṃ ca śivaṃ bhāgavataṃ tathā ||

aṣṭādaśapurāṇānāṃ nāmadheyāni yaḥ paṭhet ||

trisaṃdhyaṃ japate nityaṃ so śvamedhaphalaṃ labhet ||    || (fol. 14r3–7)

grāmalakṣaṇam yathā kuṭumbinaḥ… (fol. 14r8–10)

Excerpts

«Beginning of the 1. Rāgadhyāna: »

śrīgaṇeśāya namaḥ ||     ||

atha rāgadhyānam ||

bharavarāge ||

sukhopaviṣṭaḥ suratīrtham īśo

viśuddharāgaiḥ parirakṣitāṃgaḥ ||

vilāśinīmoditacittavṛttaḥ

śaśiprabho yaṃ kila bhairava syāt ||

goḍakarīrāge ||

raktotsukākāṃtapathaṃ pravīkṣām(!)

āpādayaṃti mṛdupuṣpatulyaiḥ ||

itas tataḥ preritadṛṣṭivārttā

syāmāsikāṃ(!) goḍakarīpradiṣṭā || (fol. 1v1–4)

«End of 2. Saṅgītadarpaṇa: »

vaḍahaṃse svarā jñeyāḥ karṇāṭe kathitā budhaiḥ ||

vaḍahaṃsa ||     ||

lalitāvad vibhāsas tu revāgurjarīvat sadā ||

revā ||

deśāśya sadṛśī jñeyā kuḍāyī sarvasaṃmatāḥ ||

kuḍāyīti ||     ||

kallyāṇarāgavat jñeyā budhair ābhīrikā tathā ||

ity ābhiri ||

mālaśrīr jayataśrīś ca dhanāśrīr mālukā tathā

yeṣāṃ śrutisvaragrāmajātyādiniyamo na hi ||

nānādeśagatā chāyā deśīrāga smṛtā(!) budhaiḥ || (fol. 13v4–14r2)

«Colophon of 1. Rāgadhyāna: »

iti rāgadhyānam (fol. 5v7)

«Colophon of 2. Saṅgītadarpaṇarāgādhyāya: »

iti saṃgītadarppaṇe rāgādhyāya[ḥ] samāpta⟨m⟩[ḥ] ||     ||

śubham || (fol. 14r2)

Microfilm Details

Reel No. B 287/34

Date of Filming 31-05-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 28-10-2009

Bibliography