B 287-43 Rāgacandrodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 287/43
Title: Rāgacandrodaya
Dimensions: 35 x 15 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Saṅgīta
Date:
Acc No.: NAK 5/6466
Remarks:


Reel No. B 287-43

Inventory No.: 43558

Title Rāgacandrodaya and Rāgacandrodayabhāṣā

Author Raṅganātha Daivajña

Subject Saṅgīta

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 15.0 cm

Folios 21

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation rā.caṃ.da. and in the lower right-hand margin under the word guruḥ

King Cetasiṃha

Place of Deposit NAK

Accession No. 5/6466

Manuscript Features

Excerpts

«Beginning of the root text: »

śrīgaṇeśo jayati || ||

śrīvakratuṃḍacaraṇārcanalabdhabodhaḥ

śrīraṅganāthagaṇakaḥ svararāgacaṃdraṃ ||

śrīcetasiṃhanṛpater anurañjanārthaṃ

vīṇādivādyaviśadaṃ viśadaṃ karoti || 1 ||

yo yaṃ dhvaniviśeṣas tu svaravarṇavibhūṣitaḥ ||

rañjako janacittānāṃ sa rāgaḥ kathito budhaiḥ || 2 ||

atha rāgāṃgabhāṣāṃgakriyāṅgopāṃganirṇayaḥ ||

rāgachāyānukāritvād ra(!)gāṅgaṃ tāvad ucyate || 3 || (fol. 1v4–7)

«Beginning of the commentary: »

śrīgaṇeśāya nama[ḥ] || ||

śrīgaṇeśakā caraṇakā pūjākā prabhāvale jñāna pāunyā śrīraṅganātha jotisi nāmā graṃthakāra śrīcetasiṃharājālāī rijhāunyā nimitta vīṇā gaihra vājāko vistār abhayāko svararāgaprakāśagarnyā graṃtha banāuṃchan || 1 ||

ṣaḍjādisvarale ra kakārādile yukta bhayāko su[n]nyākā cittalāī khus garnyā ābājako nāma rāga ho || 2 || (fol. 1v1–3)

«End of the root text:»

atha śrīrāgasutaḥ || ||

siṃdhūramāgaurayutaḥ kusumaḥ kuṃbhagambh(!)iraḥ ||

sāraṃgaś ca vihāgaś ca saptaśrīrāgaputrakāḥ || 37 ||

atha megharāgaputrāḥ || ||

jālandharā śuddhanāṭo guruśaṃkarasaṃjñakaḥ ||

raktakalyāṇagajadhṛg gauḍasuhānakas tathā || 38 ||

saptaite megharāgāsya sutā vidbhiḥ prakīrttitāḥ || || (fol. 21v4–6)

«End of the commentary:»

siṃdhu 1 ramā 2 gaurayut 3 kusuma 4 kuṃbhagaṃbhīra 5 sāraṃga 6 vihāga 7 ī sāta rāga śrīrāgakā chorā hun || 37 || jālaṃdhara 1 śuddhanāṭa 2 guruśaṅkara 3 raktakalyāṇa 4 gajadhṛk 5 gauḍa 6 suhāna 7 || ī sāta rāga megharāgakā chorā hun bhanī jān[n]yā harule kahyākā chan || 38 || (fol. 21v1–2, 8–9)

«Colophon of the root text:»

iti śrīraṅganāthadaivajñakṛta rāgacandrodayaṃ saṃpūrṇaṃ || || śubham || || || || (fol. 21v6–7)

«Colophon of the commentary:»

iti śṛīraṅganāthadaivajñakṛta rāgacandrodayabhāṣāyāṃ(!) saṃpūṇaṃ || || śubham astu sarvvajagatām || || (fol. 21v9)

Microfilm Details

Reel No. B 287/43

Date of Filming 31-05-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 29-10-2009

Bibliography