B 288-10 Vādyabheda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 288/10
Title: Vādyabheda
Dimensions: 20.6 x 8 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 1/938
Remarks:


Reel No. B 288-10 Inventory No. 83622

Title Vādyabheda

Subject Saṅgīta

Language Sanskrit

Reference Vādyabheda 1/393?, SSP, p136a, no. 5091

Manuscript Details

Script Newari

Material paper

State complete

Size 20.6 x 8.0 cm

Folios 9

Lines per Folio 6

Foliation figures middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/938

Manuscript Features

Excerpts

«Beginning: »

❖ oṃ namaḥ śivāya || ||

praṇamya devadeveśa[ṃ] praṇamya jagadhāranaḥ(!) ||

praṇamya bhūtanāthaṃ ca praṇamya sacarācara[ṃ] || ||

śrīdevy uvāca ||

kailāsaśikhare ramye praṇamya pṛccha(!) pārvvati ||

mṛdaṃgākṣala(!)utparṇa(!) pravakṣyāmi(!) ja(!)thākramaṃ || ||

śrī-īśvaru(!)vāca ||

śṛṇū devī(!) pravakṣyāmi utpannahetura(!)kṣaṇa[ṃ] |

devabhedam ahaṃ vakṣa(!) vyāptamānaṃ(!) ja(!)thākramaṃ || (fol. 1v1–4)

«End: »

etāni vādyabhedāni mṛdaṃga vividhāni ca |

gītavādyasamāyuktaṃ tasmān nādamahotsava (!) ||

teṣu nṛtyādisaṃyogaḥ nānā bhāvakā(!)rānvita ||

devāśūra(!)munināga(!) siddhi(!)gandharvamohitā ||

sarvvaparvāni(!) tīrthāni nādaśabde suṣāvahaṃ |

mṛdaṃga(!)parisaṃsthitvā prāpete(!) paramaṃ padaḥ(!) || || (fol. 9r3–9v1)

«Colophon: »

itiśrīsadāśivamate vādyabhedo nāma mṛdaṃgalakṣaṇādhyāya[ḥ] samāpta[ḥ] || || śubhā(!)mastu sarvadākālaṃ || || (fol. 9v1–2)

Microfilm Details

Reel No. B 288/10

Date of Filming 01-06-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 02-09-2009

Bibliography