B 288-12 Gītapañcāśikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 288/12
Title: Gītapañcāśikā
Dimensions: 20.5 x 6 cm x 32 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 1/399
Remarks:


Reel No. B 288-12 Inventory No. 39168

Title Gītapañcāśikā

Author Jagajjyotir Malla

Subject Saṅgīta

Language Sanskrit

Reference SSP, P. 36a, no. 1421

Manuscript Details

Script Newari

Material paper

State complete

Size 20.5 x 6.0 cm

Folios 32

Lines per Folio 5

Foliation figures middle right-hand margin and letters in the middle left-hand margin of the verso

Date of Copying ŚS 1550

King Jagajjyotir Malla

Place of Deposit NAK

Accession No. 1/399

Manuscript Features

Excerpts

«Beginning: »

❖ śrīgurucaraṇebhyo namaḥ ||

śriparadevatāyai namaḥ ||

sāvaraṇārddhanārīśvaranṛtyānandasvarūpebhyo namaḥ ||

praṇamyeṣānotosthitamuditam apyatyayamitaṃ

na bhinnaṃ nābhinnaṃ yata idam aśeṣaṃ jagad api |

guṇī gītaṃ prajñāṃ vivivdharasabhāvārtharalitāñ-

jagajjyitirmallakṣitipativa(co)yaṃ (!)vitanvate ||<ref name="ftn1">unmetrical</ref>

śrījagajjyotir īśena gītapañcāśikā kṛtā

matibhramabhavaddoṣāṃ(!) śodhayantu budhā imāṃ || ||(fol. 1r1–5)

«End: »

mālava || cauºº ||

digadana aruṇakiraṇaparagāse

ārati lātu vapara śivapāse ||

re re bhavānī śaraṇa tohāri

jajani kṛpākaru bhavabhayatāri || dhruvaṃ ||

dinadaśalāgī karava bahu vāte

mamatā moharavamadamāte ||

parālavariṣasudhārasasāre

ani pada sarasija bheda e pāre ||

jagakalāvaridigarasaveda

cāṃdasurujakhelapavanaka bheda ||

vihi āsana guṇa aha niśi seva

gagaṇabindurasa śaśikaradeva ||

nṛpajagajoti eho rasa gāve

guruparasāde paramanaye pāve || 50 ||

śāke ʼtīte khaśaratithibhir 1550 llakṣite hāyano(!)ghe

śukle pakṣe suragurudine mādhave paurṇamāsyāṃ |

vidyāprīnai(!) vyaraci rucirā śrījagajjotir īśai(!)

nānā bhāvā guṇagaṇamayī gītapañcāśikeyaṃ ||

na yantrasya guṇā doṣā yantriṇo guṇadūṣaṇe |

yantro ʼhaṃ bhagavān yantrī na me doṣō na me guṇāḥ ||

vidvān eva hi jānāti vidvajjanapariśramaṃ |

na hi ba[n]dhyā vijānāti guvvīṃ prasavavedanāṃ ||

nunvo na cānyaṃ kalayāmi devaṃ

kiñci[n] nuto vijñāpayāmi devi |<ref name="ftn2">unmetrical</ref>

tauryyatrikārthā(!) mama kīrttir eṣā

mātaḥ kṛpābhiṣ (!) paripālanīyāṃ(!) || || (fol. 30v3–32r1)

«Colophon: »

iti mahārājādhirājaśrīmacchrī śrījagajjotirmalladevaviracitā nānābhāṣābhāvarāgatālarasasamanvitā gītapañcāśikā samāptā || ○ || (fol. 32r2–3)

Microfilm Details

Reel No. B 288/12

Date of Filming 01-06-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 02-09-2009

Bibliography


<references/>