B 288-31 Saṅgītacūḍāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 288/31
Title: Saṅgītacūḍāmaṇi
Dimensions: 28.5 x 15.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 1/396
Remarks: by Rāṇajit Malla, up to adhyāya 3; +B288/32,2


Reel No. B 288-31 Inventory No. 60777

Title Saṅgītacūḍāmaṇi

Author Raṇajin- Malla

Subject Saṅgīta

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 15.5 cm

Folios 14

Lines per Folio 11

Foliation figures in middle right-hand margin of the verso

King Raṇajin- Malla

Place of Deposit NAK

Accession No. 1/396

Manuscript Features

Preliminary database notes by Rāṇajit Malla, up to adhyāya 3; +B288/32, 2;

Excerpts

«Beginning: »

❖ jīrṇāhāraḥ prabuddhaḥ san gītaṃ taddhi vicintayet |

hemante śiśire tatra sānnidhyaṃ yāti bhāratī || ||

grīṣme pradoṣakāle tu niśīthe madhumādhave ||

prāvṛṭkāle ca madhyāhne śaratkāle yathāsukhaṃ || ||

granthāntare

prabhāte bhairavo rāga udaye mālakauśikaḥ |

yāme hiṇḍolarāgaś ca madhyāhne dīpakas tathā |

dinānte caiva śrīrāgo megharāgo niśāntare |

yasya yasyaiva rāgasya putrāgārasamanvitaḥ |

tasya tasyaiva gātavyaṃ svavelāyāṃ sukhapradaṃ | (fol. 1v1–5)

«End: »

guṇadoṣau saṃpradāye mukhacārī tataḥ paraṃ ||

yati nṛtyaṃ śabdacārī dvātriṃśad uḍupāni ca ||

nṛtyabhūtplutyakaraṇaṃ daśadhā śuddhanṛtyakaṃ ||

deśīnṛtyaṃ pañcavidhaṃ nṛtyaśālagapa⟨r⟩ddhatiḥ ||

catvāri nṛtyāṅgānyatra nāṭyavargavidhis tataḥ ||

dṛṣtiyogo baṃdhanṛtyaṃ bahurūpaṃ tataḥ paraṃ ||

kolhāṭikā nṛtyam atra nāṭyarāsakasaṃjñakaṃ ||

daṇḍarāsakam apy atra carvvarīnṛtyam eva ca ||

etad va(!)tti samāsena saṃgītajñaḥ sa ucyate ||

saṃgītaśāstraṃ saṃpūrṇaṃ eko vetti maheśvaraṃ(!) || (fol. 14v4–7)

«Colophon: »

iti saṃgītacūḍāmaṇav anukramaṇikādhyāyas tṛtīyaḥ || || eṣāṃ lakṣaṇāni vipradāsakṛta saṃgītacandre saṃgītakalpatarau ca varttante na mayātra ⟨na⟩ likhitāni || yattu tayor nāsti tad iha saṃgītacūḍāmaṇau likhitaṃ || saṃgītacūḍāmaṇyākhya grantha[ḥ] nepālabhūbhṛtāṃ śrīśrīraṇajinmallena sūryyavaṃśābjabhānunā⟨ḥ⟩ || bhavaṇī(!)śaṃkaraprītir astu janmani janmani ||

bhaviṣye ||

yo jāgaraṃ girisutābhirato dadāti

caitrotsavādidivasesu ca sūryyavādī ||

vīnā(!)svarena(!) madhurasvarabhāṣīṇībhiḥ

saṃṅīyate sa hi kṛśodarasundarībhiḥ || (fol. 14v8–10)

Microfilm Details

Reel No. B 288/31

Date of Filming 02-06-1971

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 10-09-2009

Bibliography