B 288-4 Gītarāgādilakṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 288/4
Title: Gītarāgādilakṣaṇa
Dimensions: 25 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 1/1478
Remarks:


Reel No. B 288-4 Inventory No. 39189

Title Gītarāgādilakṣaṇa

Remarks assigned to the Skandapurāṇa-sahyādrikhaṇḍa

Subject Saṅgīta

Language Sanskrit

Reference SSP, p. 36a, no. 1427

Manuscript Details

Script Newari

Material paper

State complete

Size 25.0 x 10.5 cm

Folios 7

Lines per Folio 10

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1478

Manuscript Features

Excerpts

«Beginning of the root text: »

śrīgurubhyo namaḥ || śrīparadevatāyai namaḥ ||

sāvarṇārddhanārīśvaranṛtyānandasvarūpebhyo namaḥ ||

skandapurāṇe sahyakhaṇḍe mārkaṇḍēyayudhiṣṭhirasaṃvāde catustriṃśe adhyāye markaṇḍeyavākyaṃ ||

gātṛvādanasaṃghāto vṛndam ityabhidhīyate ||

mukhānuvṛtir milanaṃ tālalīlānuvarttanaṃ || (fol. 1v5–7)

«Beginning of the commentary: »

mukhānuvṛttir iti ||

asyārthaḥ paṃktikrameṇāvasthite pātrāṇāṃ vāmadakṣiṇakrameṇa parasparaṃ mukhāvalokanaṃ iti mukhānuvṛttiḥ || milanaṃ teṣām eva parasparaṃ sannihitībhūyāvasthānaṃ || tālalīlānuvarttanaṃ gāyana(!)vādakanarttakānāṃ tālānusāreṇa gītavādye nṛtyakaraṇaṃ || mithas truṭitanirvāhaḥ teṣām eva gānavādyanṛtyatālānāṃ madhye yasya truṭir bhavati tasya itaraiḥ pātraiḥ samyag dhāraṇaṃ || (fol. 1v1–4)

«End of the root text: »

yātrāyāṃ devatīrthāṇāṃ(!) vivāhe priyasaṅgame |

nagarāṇām agārāṇāṃ praveśe putrajanmani ||

brahmaṇoktaṃ prayoktavyaṃ māṅgalyaṃ sarvvakarmasu ||

caṇḍakādhvanim ākarṇya mahāpāpopapātakaiḥ |

kṣaṇād eva vimucyeta satyaṃ satyaṃ na saṃśayaḥ |

vīṇāvādanatattvajñaḥ śrutijātiviśāradaḥ |

tālajñaś cā ʼprayāsena mokṣamārgaṃ sa gacchati || || (fol. 7v1–4)

«End of the commentary: »

atha rāgotpattiprakāram āha ||

pareti parā avyaktanādasvarūpā nābhideśe kuṇḍala(!)nīśaktau tiṣṭhati tata avyaktanādād eva utpannā kiñcit prakāśarūpā paśyanti vāk hṛdaye suṣumnā(!)m āsṛtya tiṣṭḥati tataopi vyaktāvasthām āpannā madhyamā vāk kaṇḍadeśe tiṣṭhati tata ativyaktāvasthām āpannā vaiṣa(!)rīvāk manuṣyoccāraṇayogyā dantatālvos tiṣṭhati tathā ca varṇānusāreṇaiva nābhideśād eva rāga utpadyata ity abhiprāyaḥ anye śolkāḥ spaṣṭārthaḥ || (fol. 6r1–4)

«Colophon: »

etāni vākyāni skandapurāṇāntargata sahyakhaṇḍānniṣkāśya likhitāni || śivaṃ || || || (fol. 7v4–5)

Microfilm Details

Reel No. B 288/4

Date of Filming 01-06-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 31-08-2009

Bibliography