B 29-17 Yogaśata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 29/17
Title: Yogaśata, Candrakalā
Dimensions: 24.5 x 4.5 cm x 15 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date: NS 518 ~ AD 1399
Acc No.: NAK 5/391
Remarks:


Reel No. B 29-17

Inventory No. B 29 - 17

Title Yogaśata // Candrakalā

Remarks

  • This text is identified as Candrakalā by Paṇḍita Dhruvapāla in the subcolophons, whereas the end-colophon indentifies it as Yogaśata of Nāgārjuna.
  • Alternative title: Yogaśataka
  • This MS was NOT used for J. Filliozat's (1979) edition.

Author Nāgārjuna // Dhruvapāla

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, folia 1-3 missing

Size 24,5 x 4,5 cn

Binding Hole(s) one (rectangular), slightly to the left of the center

Folios 16

Lines per Folio 5

Foliation figures on the left and numerals on the right side margin of the verso

Scribe Vaidya Jasarāja

Date of Copying NS 518 (*AD 13.02.1399<ref> This date was calculated with the help of Pancanga v. 3.13 by M. YANO and M. FUSHIMI (see [1]) on the basis of data withdrawn from the colophon, with the following presupposition: ŚS - 802 = NS</ref>)

Owner/Deliverer Vaidya Jasarāja (?)

Place of Deposit NAK

Accession No. 5/391 <references/>

Manuscript Features

On the verso of the last folio (18) of the text and an additional folio (numered 19) there are 2(?) short texts in a vernacular language (Newari ?) written by a different hand.


Excerpts

Beginning

n samūtrāṃ mahiṣākṣayuktaṃ(!) |
tvagdoṣaśophodarapāṇḍurogasthailyaprasekordhvakaphāmayeṣu || 10 ||

mustākhuparṇṇīphaladāruśigrukvāthaḥ sakṛṣṇā kṛmiśatrukalkaḥ |
mārgadvayenāpi cirapravṛttāṃ kṛmī(!) nihanyāt kṛmijāś ca rogān || 11 ||

elopakulyāmadhukāśmabhedakontīsvadaṣṭrā<<vr>>vṛṣakoruvyakaiḥ |
śṛtaṃ pibed aśmajatupradhānaṃ saśarkkare sāśmarimūtrakṛcchre || 12 ||

elāśmabhedakaśilājatupippalīnāṃ | cūrṇṇāni taṇḍūlajalair lullitāni pitvā |
yad vā guḍena sahitāny avalihyatāni(!) āsannamṛtyur api jīvati mūtrakṛcchrī || 13 ||

harītakīgokṣurarājavṛkṣapāṣāṇabhiddhanvayavāsakānāṃ |
kvāthaṃ pibet mākṣikasaṃprayuktaṃ kṛcchre sadāhe saruje vibandhe || 14 ||

(4rl1 - 4vl2)

End

buddhe tadanyad api yady anuktam atra yū(!)kṣyan svayam samadhigamya payo [']nurūpaṃ | rogeṣu bhaiṣajam analpam atividadhyāc chāstraṃ hi kiñcid upadeśalavaṃ karoti || 99 ||

guṇādhikaṃ yogaśataṃ nibaddhya prāptaṃ mayā punyaṇyaman(!) uttaraṃ yat |
nānāprakārām ayanīḍabhūtaṃ kṛtsnaṃ jagat tena bhavatv arogam iti || 100 ||

(fol. 17v l.5 - 18r l.3)

Subcolophons

pāṇḍitadhruvapālaviracitāyā(!) candrakalāyāṃ śṛīnāgarjunīyayogaśatavivaraṇapañjikāyāṃ kāyacikitsā samāptā || ❁ || (fol. 8 ll. 1-2)

paṇḍitadhruvapālaviracitāyām candrakalāyāṃ | śrīnāgārjunīyayogaśate śalākyatantrasamāpta(!) || ❁ || (fol. 10v l5 - fol. 11r l1 )

paṇḍitadhruvapālaviracitāyāṃ candrakalāyā(!) śrīnāgārjunīyayogaśata(!)śalyatantraṃ samāpta(!) || ❁ || (fol. 11v ll. 1-2)

paṇḍitadhruvapālaviracitāyāṃ candrakalāyāṃ śrīnāgārjunīyayogaśate viṣataṃtra(!)samāptaṃ || ❁ || (fol. 12r ll. 4-5)

paṇḍitadhruvapālaviracitāyām candrakalāyām śrīnāgārjuṇīya(!)yogaśate bhutavidyā samāptā || ○ || (fol. 13v l1)

vājīkaraṇaṃ || (fol. 14v l1)


Colophon

yogaśataṃ nāma vaidyaśāstraṃ samāptam | kṛtir ācāryaśrīnāgārjjunapādānām iti || ○ ||

samvat 518 phāl(gu)naśukle saptamyāṃ samāptalikhita(!) vaidyajasarājanāmnena svapustako 'yaṃ || śubha (!) ||
udakānalacaurebhyo mūṣikānā(ṃ) tatheva(!) ca |
rakṣitavyaṃ prayatnena mayā kaṣṭena leṣitaṃ(!) ||
śubham astu sarvvadā ||

(fol. 18r ll.3-5)

Microfilm Details

Reel No. B 29 - 17

Date of Filming 15.10.1970

Exposures 19

Used Copy Berlin

Type of Film negative

Catalogued by AK

Date 18.08.2011 (14:07, 18 August 2011 (UTC))