B 29-22 Sārasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 29/22
Title: Sārasaṅgraha
Dimensions: 29.5 x 4.5 cm x 102 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date: NS 494 ~ AD 1373
Acc No.: NAK 1/787
Remarks:

Inventory No. B 29 - 22

Title Sārasaṃgraha

Remarks * Alternative title: Siddhasārasaṃhitā (s. introductory verse)

  • MS A in Emmerick (1974,1980)

Author Ravigupta

Subject Āyurveda

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 29.5 x 4.5 cm

Binding Hole(s) one, left from the middle

Folios 103 (101 of the main text)

Lines per Folio 4

Foliation figures, right margin of the verso

Scribe unknown

Date of Copying NS 494 (AD *25.12.1373, s. colophon)

Place of Copying unknown

King unknown

Donor -

Owner/Deliverer -

Place of Deposit NAK

Accession No. 1/787

Manuscript Features

  • exp. 3b-4a contains a table with different medical(?) substances and their weights(?). (?)
  • The main text starts at exp. 4b

1r has a sūcipattra (not always precise) to the following text.

  • Last 2 folios do not belong to the main text:

exp. 122b
oṃ samūlapattram ādāya brahmī prakṣalavārin(!)ā |
udūṣ(!)ala++pitvā rasavastreṇa gālaye |
rase caturgun(!)e tasmin aghṛt(?)prasthaṃ vipācayet |
oṣadhāni tu peyāni te peṣyān(!)i prajo jayet |
haridrā mālatī kuṣṭhatṛvṛtā saharītakī | (l1-2)

exp. 123a

left from the binding hole:

oṃ gogaṇai(!) pī(thya)mānasya go(gupt)++gopate |
gorasaṃ pātum icchāmi goṣu yatra na vidyate ||

by a later hand bellow the verse: siddhaṃ oṃ namo bhagavatye(!) vasudevāya || oṃ namaḥ śivāyaḥ(!) |
by a later hand over the biding hole: oṃ nama śivāyaḥ (!)
right from the binding hole:

oṃ pañcālac(?) capalaṃ svinnaṃ kuṣmāṇḍāt prastham ā+taṃ |
pakvaṃ palaśatakha[[ṇḍa]]ṇḍavākvāthāḍhake pacet ||(? -unmetrical)
musto dhātrīsu bhābhā+ trisugandhaiś ca kārṣikeḥ(!) |
elaya(!) viśvadhānyākaṃ(!) mariceś ca palāṅgike ||
pippalīkuḍavaṃ caiva madhu++pradāpayet ||
kāśasvāsakṣayahikkāraktapita(!)halōmakaṃ ||
hṛdrogam amlapit(!)ñ ca pīnasaṃ ca vyadhau(!) haṃti ||

exp. 123b contains an excerpt from an identified medical text.

Excerpts

Beginning

oṃ namaḥsarvvajñāya ||

sārvvam praṇamya sarvajñadurggaguptasya sūnunā |
samhitā siddhisāreya raviguptena vakṣyate ||
āyurvedodadhitantram aśaktā ye [']lpamedhasa
teṣāṃ iyam prabodham avihitā tantrapaddhati ||
brahmā provāca yaṃ svarge vedam āyurnibamdhana(!) |
śiṣyebhyaḥ kathayāmāsa kāśirāho [']pi taṅ kramāt |
tasya tv aṅgāni śākṣaṃ(!) kāyabhṛtacikitsitaḥ | <ref> Unmetrical </ref>
śalyāgadavayobālarakṣā bījavivarddhanam ||
puruṣo vyādhyadhiṣṭānamahābhūtaguṇātmakaṃ |
śārīramāsā(!)gantusahajā vyādhayo matā ||<ref> Unmetrical </ref>
śārīrajva(!)kuṣṭḥādyā krodhādyā mānasāḥ smṛtāḥ |<ref> Unmetrical </ref>
āśantavo vighatotthā sahajā kṣuttṛḍādayaḥ |
anādinidhanaḥ kālo nimeṣādikālakṣaṇaḥ |
vibhāgāḥ ṣaṭ sāmākhyātā ṛtas(!) tasya santataṃ ||<ref> Unmetrical </ref>
prāvṛdnabhonabhasya iṣorjau ca saratmatau |<ref> Unmetrical </ref>
mārgapauṣau ca hemantaḥ(!)śiśirau māghaphalguṇau ||
vasantaś caitravaiśākhyau nidāgha śuciśukrabhāk |
ta ete varṣāśītoṣṇā ravivartmo dvayāśrayāḥ ||
cayo varāhis(!)oṣṇeṣu pit(!)aśleṣmanabhasvatāṃ |
kopaḥ śaradvasat(!)āmbuvāhakāleṣu kīrttitāḥ || (1v1-2r1)

<references/>

End

pārāvataśakṛd datī godantaḥ saindhavatrivṛt |
kusumbhaṃ snukpayo vahniḥ karṇṇikāpātanam paraṃ ||
candanam padmakaṃ kuṣṭhan natāmbūśīrapāṭalīḥ |
nirguṇḍī śārivā selu(r) lutāviṣaharo gadaḥ |
kapitthapāṭalīśeluśirīṣā dve pinurnnavā |
dve śvete cāgadaḥ sarvalūtāviṣanivāraṇaḥ |
śīakramo viṣārtte syān muktvā vṛṣikajaṃ viṣaṃ |
krodhātayadivāsvapnavyāyāmāś ca vigarhitāḥ ||
upadravā drutaṃ sādhyā jvarādyāś ca cikitsitaḥ |
avidāhīni cānnāni viṣārtānāṃ prayohayet || ○ || iti sārasa(ṃ)grahaviṣādhyāyaḥ caturtriṃśamaḥ samāptaḥ ||

Colophon

|| ○ || śreyo 'stuḥ(!) || samvat 494 poṣaśukla ekādaśyān tithau || ○ || ādityavāsare ||

Sub-Colophons

|| ○ || taṃtrādhyāyaḥ prathamaḥ samāptaḥ || ○ || (4r5-6)

|| ○ || dravyagaṇādhyāyo nāma dvitīyaḥ || ○ || (6v5)

|| ○ || annapānavidhis tṛtīyo [']dhyāyaḥ || ○ || (11r1)...

|| ○ || jvaracikitsādhyāyaḥ pañcamaḥ || ○ || (29v3)...

|| ○ || vidradhyadhyāyo navamaḥ || ○ || (42v1)

|| ○ || aṛśo [']dhyāyaś caturdaśamaḥ || ○ || (61r1)...

|| ○ || śopho [']dhyāyaḥ ṣadviṃśati || ○ || (80v4-5)...

|| ○ || mukharogādhyāyas triṃśatimaḥ || ○ || (91v3)...


Microfilm Details

Reel No. B 29 - 22

Date of Filming 16.10.1070

Exposures 125

Used Copy Berlin

Type of Film negative

Remarks some folios are photographed twice

Catalogued by AK

Date 16:41, 10 October 2011 (UTC)

Bibliography

  • Emmerick, R. E. 1974. New Light on the "Siddhasāra". Bulletin of the School of Oriental and African Studies, University of London 37 (3): 628-654.
  • Emmerick, R. E. (Ed.) 1980. The Siddhasāra of Ravigupta : Volume I : The Sanskrit Text. Wiesbaden: Franz Steiner Verlag.