B 29-6 Rugviniścaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 29/6
Title: Rugviniścaya
Dimensions: 34 x 4.5 cm x 76 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/686
Remarks: A 1278/9-1


Reel No. B 29-6

Inventory No. B 29 - 6

Title Rugviniścaya + excerpt from Aṣṭāṅgahṛdayasaṃhitā

Remarks

  • Alternative Titles Mādhavanidāna
  • MS has marginal notes with commentatorial remarks in Sanskrit, which in some cases can be identified as excerpts from Madhukośa by Vijayarakṣita & Śrīkaṇṭhadatta

Author Mādhava

Subject Āyurveda


Manuscript Details

Script Newari

Material palm-leaf

State incomplete, partly damaged

Size 34 X 4,5 cm

Binding Hole(s) 1, in the middle

Folios 78<ref>The first 3 folios don't belong to the main text</ref>

Lines per Folio 5

Foliation figures in the right margin of the verso Place of Deposit NAK

Accession No. 3-386

<references/>

Manuscript Features

  • The 1st folio of the MS contains an excerpt from an unidentified medical text
  • The 2nd and 3rd folios contain a continuous excerpt from an unidentified medical text. The excerpt starts at "exp. 5 top", "exp. 4 bottom", "exp. 4 top" and ends at "exp. 3 bottom" with a sub-colophon:

iti aṣṭādaśabhūtanidānaḥ ||

All verses on these folios can be traced in Aṣṭāṅgahṛdayasaṃhitā Uttarasthāna 4

  • The sub-colophons of the main text do not distinguish between the 1st (pañcanidānalakṣaṇam) and the 2nd (jvaranidānam) chapters of the edition. Thus the numbers of the chapters given in the MS compared to the edition are smaller by one.
  • A few folios are missing and some misplaced:
    • *4r: exp. 25 bottom; *4v: exp. 26 top (the right margin with the numeral is broken off)
    • 8r is in exp. 8 (=9)bottom; 8v --- exp. 10 top
    • 12r: exp. 79 bottom; 12v: exp. 80 top (numbered)
    • 17v (?!), 18, 21r (?!) are missing
    • *19r: exp. 81 bottom; *19v: exp. 82 top (the right margin with the numeral is broken off; only 2 lines of verso are written, the text stops in the middle of the 2nd line at the first half of 17.12d and continues w/o omissions - with the seond half of 17.12d in *20r)
    • *20r: exp. 51 bottom; *20v: exp. 52 top (the right half of the folio is broken off; in the left margin of the recto in modern devanāgarī numerals is 28; the last sentence in the right half (!) of the verso is identical with 18.4cd, whereas 21v starts with 18.21cd. One leaf of the present MS contains roughly 20 verses from the edition.)
    • 21v: exp. 25 top (numbered)
    • *22r: exp. 27 bottom; *22v: exp. 28 top (the right margin with the numeral is broken off)
    • 23r: exp. 26 bottom; 23v: exp. 27 top (numbered)
    • *24r: exp. 13 bottom; *24v: exp. 14 top (the right margin with the numeral is broken off)
    • 62r is left blank. The text of 61v, however, continuous in 62v w/o omissions.
    • 76 is missing


Excerpts

Beginning

❖ oṃ namaḥ (śiv)āya ||

praṇamya jaga(dutp)attisthiti(saṃ)hāra⁅kā⁆raṇam |
svarggāpavarggayor dvāraṃ trailokyaśaraṇaṃ śivaṃ ||

(purāmu)nīnām vacanair idānīṃ <ref> Maringal note: saṃkṣepā+(!)1 </ref>samāsa(ta)ḥ sadbhiṣajāṃ niyogāt |
<ref> Marginal note: updaravo rogāraṃbhaka(d)oṣaprakopajanyo vikāraḥ niyatamaraṇakhyāpaka(ṃ) (liṃga)m (ā)riṣṭa(ṃ) nidānaṃ rogo(tpā)dakā(h)etuḥ 1 </ref> sopadravāriṣṭhanidānaliṅgo nibadhyate rogaviniścayo [']yaṃ ||

nānātantravihīnānāṃ bhiṣajām alpamedhasāṃ |
sukhaṃ vijñātum ātaṅkam ayam eva bhaviṣyati ||

nikā(!)naṃ<ref> Marginal note: vyādhijñānaṃ 2</ref> pūrvvarūpāṇi rūpāṇy <ref> Marginal note: an(abhi)vyaktalakṣaṇa 2</ref>upaśayas tathā |
saṃprāptiś ceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam ||

nimittahetvā(yatanap)ratyay----kāraṇaiḥ |
nidānam āhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate ||

<ref> Marginal note: varddhamān(o) doṣaḥ viśe(ṣa)+{ca. 6 akṣaras illeg.} 3 </ref> utpitsur āmayo doṣaviśeṣeṇānadhiṣṭhitaḥ |
liṅgam avyaktam alpatvād vyādhīnām tadyathāyathaṃ ||

<ref> Marginal note: vyādhiṃ 3</ref>tad eva vyaktatām yāti rūpam ity abhidhīyate |
sa(ṃ)sthānaṃ vyaṃjanaṃ liṅgaṃ lakṣaṇam cihnam ākṛtiḥ ||

hetuvyādhiviparyyastaviparyyastārtha<ref>Marginal note: kāraṇa.....tayor vviparyaka....śītopacārādi 4</ref>kāriṇāṃ |
auṣadhānnavihārāṇām <ref> Marginal note: hetūpayogaṃ sukhāvahaṃ 4 </ref>upayogam sukhāvahaṃ ||

vidyād upaśayaṃ vyādheḥ sa hi sātmyam iti smṛtaḥ |
viparītā(!)nupaśaṇo(!) vyādhyasātmayam iti smṛtaṃ ||

yathā duṣṭena doṣena yathā cānuvisarppatā |
nivṛttir āmayasyāsau saṃprāptir yātir āgatiḥ ||

saṃkhyāvikalpaprādhānyabalakālaviśeṣataḥ |
sā<ref> Marginal note: saṃprāptisaṃkhyādi..{illegible}...</ref> bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti ||

(do)ṣān(!)āṃ samavetānāṃ vikalpo '[ṃ]śāṃśakalpanā |
<ref>Marginal note: vātādikaduḥkhitaḥ 1</ref>svātantrya<ref> Margingal note: illegible </ref>pāratantrabhyāṃ vyādheḥ prādhānyam ādiśet ||

hetvādikārtsnyāvayavair balābalaviśeṣaṇaṃ |
naktaṃdinartubhuktāṃśair vyādhikālā yathāmalaṃ ||

iti prokto nidānarthas tadvyāsenopadikṣyate ||

(1v1 - 2r1)

<references/>


End

+⁅jv⁆aro [']tisāro grahaṇy arśo 'jīrṇṇaṃ visūcikā |
sālasā savilaṃbī ca krimirūkpāṇḍukāmalā (!) |

halīmakaṃ raktapittaṃ rājayakṣmā uraḥkṣayaḥ |
kāso hikkā saha śvāsaiḥ svarabheda+++++ ||

+++++mūrcchādyā rogā(!) pānātyayādayaḥ |
dāhākhyas tu paro [']nmādo [']pasmāro n(!)ilādayaḥ ||

vātaraktam ūrustaṃbhaś cāmavāto [']tha śularūk(!) |
paktikaṃ śūlamānāhaṃ(!) udāvartto [']tra gulmarūk(!) |

++++++++ mūtrāghātā tathāśmarī |
prameho madhumehaś ca piḍakāś ca pramehajāḥ |

medo hy eṣodaraṃ śoṭḥo vṛddhiśca galagaṇḍakaḥ |
gaṇḍamālā tato granthir arbbudaṃ(!) ślīpadaṃ tataḥ |

vidradhir vvraṇaśothaś ca dvau vra++++++ |
⁅bha⁆gaṇdaropadaṃśaiva śūkadoṣas tvagāmayaḥ |

śītapīttam udaraddaś ca koṭhaś caivāmlapaittikaḥ |
visarppaś ca savisphoṭaḥ sarogan tu masūrikāḥ ||

kṣudrāsya karṇṇanāś(!)ādṛkśīraḥ strībālakāmayāḥ |
(vi)ṣañ ce+++++⁅rugvini⁆ścayasaṃgraha(!) ||

subhāṣitaṃ yatra yad atra kiñcit tat sarvam ekīkṛtam atra yatnāt |
viniścaye sarvvarujān narāṇāṃ sanmādhavenandukarātmajena |

yat kṛtaṃ vikṛto(!) kiñcitkṛtv(ai)naṃ rugviniścaya(ṃ) |
muñcantu jantavas tena nitya++++++ |

(77r2 - 77v2)

Colophon

+(?)āpto [']yaṃ rugviniścayaḥ ||

[by a different(?) hand:] graṃthasaṃ 1815

Sub-Colophons

ity atīsārani⁅dānam⁆ (7r4)

iti saṃgrahagrahaṇīnidānaṃ || 3 || (8r3)

ityarśaśe(!) nidānacaturthaḥ || 4 || (10r1)

ityagnimāndyāhīrṇṇaviśucikālasakavila(mb)ikānidānaṃ || 5 || (11r3-4)

iti kriminidānaṣaṣṭhaḥ || 6 || (12r1)
...

iti rājayakṣmakṣatakṣīṇanidānam navamaḥ || 9 || (14r5)

iti kāśanidānadaśamaḥ || 10 || (15r3)

iti hikkāśvāsanidānaṃ ekādaśaḥ || 11 || (17r1)

iti svarabhedadvādaśanidānaṃ || 12 || (17r4-5)
...

pānātyayaparamadapānājīrṇṇa+++++pānavibhramanidāna || 17 || (21v1-2)

iti dāhanidānaṃ || 18 || (21v5)

ity unmādabhūtotsāhanidānaṃ || (19) || (23v2)

ity apasmāranidānaṃ || || (*24r1)
...

iti vātaraktanidānaṃ || (26r1)

iti urustaṃbhahidānaṃ || || (26v1)
...

iti parināmaśūlanidānaḥ || || (30r3)
...

ity aśmarīnidānaṃ || || (35r1)
...

iti vṛddhinidānaṃ || || (40r3)
...

iti sadyovraṇanidānaṃ || || (45v4)
...

ity aṣṭādaśakuṣṭhanidānaṃ || || (50r4)
...

iti kṣudraroganidānaṃ || || (56v)
...

⁅iti ne⁆traroganidānaṃ || (68r1)
...

bālaroganidāna || || (72r5)

Microfilm Details

Reel No. B 29/6

Date of Filming 15.10.70

Exposures 84

Used Copy Berlin

Type of Film negative

Remarks

  • Exp. 8 = exp. 9
  • In the following cases damaged folios have been rephotographed on a white background. In this way the lacunae are made clearly visible:
    • exp. 16 -> exp. 17
    • exp. 23 -> exp. 24
    • exp. 29 -> exp. 30

Catalogued by AK

Date 17:00, 17 September 2011 (UTC)

Bibliography Mādhavanidānam: mahāmatiŚrīMādhavakaraviracitam; mahāmahopādhyāyaŚrīVijayarakṣitaŚrīiKaṇṭhadattābhyām viracitayā "Madhukośa"vyākhyayā vibhūṣitam; tathā Haridvara-Rṣikulāyurvedakālejādhyāpaka-Āyurvedācārya Śrī Sudarśanaśāstri (e.em.es.) kṛtayā "Vidyotinī" hindīṭīkayā \dots sampāditam. 2 vols. 1960. Second ed. Ed. Yadunandana Upādhyāya. Kāśī saṃskṛta-granthamālā 158. Varanasi: Chowkhamba Sanskrit Series Office.