B 29-8 Yogasārasamuccaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 29/8
Title: Yogasāra
Dimensions: 29.5 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date: AD 1171 (NS 291)
Acc No.: NAK 5/7244
Remarks:


Inventory No. B 29 - 8

Title Yogasārasamuccaya

Remarks

  • This text and its author seem to be not listed in HIML.
  • This MS is referred to by Petech p.68 among the evidences for the king Rudradeva. The readings of the colophon, however, are conjectured towards more *grammatical usage of Sanskrit.

Author Harṣakaṇṭha

Subject Āyurveda

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 29,5 x 4,5 cm

Binding Hole(s) one, middle-left of the folio

Folios 66 (59 of the main text)

Lines per Folio 7

Foliation in the verso: letters in the left and figures (presumably, by a later hand) in the right margin

Scribe Vaidya Govindaśīla

Date of Copying NS 291 (*17.5.1171 AD<ref> This date was calculated with the help of Pancanga v. 3.13 by M. YANO and M. FUSHIMI (see [1]) on the basis of data withdrawn from the colophon, with the presupposition that ŚS - 802 = NS. This date also fits Monday (soma[vāra]) indicated by the scribe.</ref>)

Place of Copying Bhaktapur

King Rudradeva<ref> This king is discussed in Petech pp. 67-71 (s. Remarks above). He is referred to as Rudradeva II in Slusser.</ref>

Place of Deposit NAK

Accession No. 5/7244 <references/>

Manuscript Features

  • First folio of the bundle (exp. 2 + 3top) is the first folio of an unidentified commentary on Yogaśata (Yogaśataka). The first line of the recto is inscribed and ~identical with the first line of the verso, however, highly corrupt. It is most probable that the scribe first started to write the MS on this side, but then, considering many mistakes occurred already in the first line of the MS, switched to the other side of the same leaf. The text reads:

oṃ namo dhanvantaraye ||

kṛtsnasya tantrasya gṛhītadhāmnaś cikitsitād viprasṛtasya dūraṃ |
vidagdhavaidyapratipūjitasya kariṣyate yogaśatasya bandhaḥ ||

atha kṛtsnasya (tantrasya)+(?)+ sūtraṃ prathamam ucyate | kinnāmāyaṅ grantha iti praśnaḥ | sambhave sati nāmākhyātaṃ | yogaśatam iti| yogānām śataṃ yogaśatam | yojayanty anen(!) iti yogaḥ | ā++(?)+taśaktīnā(ṃ) bhaiṣajānān divyadṛṣtibhir maharṣibhir ba⁅l⁆īkṛtya sthāpitānāṃ kenāpi śilpaviśeṣeṇa yogaśatam ity anena lokaprasiddhā saṃkhyocyate | bandhana+(?)+ndho ucyate | kasya yogaśatasyeti saṃbandhaḥ | kim viśiṣṭasya yogaśatasya | kṛtsnasya tantrasya gṛhītadhāmnaḥ | dhāmas++ 'yaṃ sāravacanaḥ | agniveṣy+(?)+dibhiḥ| praṇītasya sakalasya pūrvatantrasya gṛhītadhāmnaḥ | gṛhītasārasya bandhaḥ kariṣyate | ācāryeṇeti | na hi yogānaṃ śatam asmin...

  • The 2nd folio is an excerpt from an unidentified compendium of medical formulae. Acc. to the subcolophons found here, this folio contains the following medical recipes:
    • śvadamṣṭrādya(!)ghṛtaḥ || ○ || (exp. 3 bottom, l3) - Cf. Aṣṭāṅgahṛdayasaṃhitā Cikitsāsthāna 3.102 - 105
    • nīlabindutaila(ṃ) (?)|| ○ || (exp. 4 top, l2)
    • kāśyapīyataila(ṃ) || ○ || (exp. 4 top, l5)
  • The 3rd folio (exp. 4 bottom - exp. 5 top) contains some type of viṣayānukrama for some medical text.
  • The 4th, 5th and the verso of 6th folio of the bundle have been, probably, used by some scribe for an exercise in writing.
  • The folios of the main text (exp. 8 bottom - exp. 68) were photographed in reversed direction.

Excerpts

Beginning

oṃ namo buddhāya |

brahmāṇaṃ cakrapāṇiṃ paśupatim iti yaṃ svecchayā devam āhu (!)

trivyādhitvād anekaṃ parapuruṣatayā śāśvataṃ satyam ekaṃ |

śliṣṭaṃ kliṣṭaṃ prakṛṣṭaṃ prakṛtivikṛti(!) kiṃ dharmmamokṣaikahetuṃ

bhaktyā vande tam īśaṃ daśaśatakiraṇaṃ satvasamyakprasiddhyaiḥ (!) ||

śrutvā tantraṃ raviśivajina(?)bhāṣitaṃ dṛṣtarūpaṃ

kṛtvā yogaṃ bahuguṇayutaṃ śvīkṛtaṃ siddhavṛndaiḥ (!)|

bho bho satyāḥ śṛṇu tava hutaḥ ka(thyante) sārabhūtaṃ

stokastokagurucaranato harṣakaṇṭhena yatnāt ||

bhaiṣajyaṃ maṇayo mantrāḥ siddhā ete matā budhaiḥ |
sopadeśaṃ dhruvaṃ jñātvā kāryakarmmavicakṣaṇaiḥ ||

alpakālodbhavā(ro)gāḥ sukhasādhyāḥ prakīrttitāḥ |
cirakālabhavā yāpyā rogāṇāṃ śaktir īdṛśī ||

tasmād upakrame rogā haṃtavyā iti niścayaḥ |
kāle syur viṣayā krāntā avadhyā iva śatravaḥ ||

(1v1-4)


Sub-Colophons

rājaputraśrīharṣakaṇṭhaviracite yogasāre bhaiṣajādhikāre cikitsādhikāraḥ prathamaḥ | (54v1-2)

iti rājaputraśrīharṣakaṇṭhaviracite yogasāre bheṣajādhikāraḥ || (59rl2)

The following subjects are announced (excerpt)

tatrādau palitaharaṇaṃ vyākhyāsyāmaḥ || (2r1)

śirovyathārddhaśirovyathācikitsā || (2v7)

karṇṇaśūlacikitsā || (4r1)

dantaśulacikitsā || (4r6)

mukharogacikitsā || (4v3)

nāsārudhirasrāvacikitsā || (5r4)

pratiśyāyacikitsā || (5r6)

oṣṭhasphaṭanajā..īcikitsā || (5v2)

vakṣarogacikitsā || (5v6)

nidrāhāninidrākaraṇaṃ || (7r2)

kāmalāpaṇḍucikitsā || (7r7)

kāsaśvāsorddhvā[[vā]]yucikitsā || (8r3)

ccharddihikkācikitsā || (9l4)...

mūtraśukramehyaṇḍaśarkarākuruṇḍacikitsā || (20r5)...

vaisarpakaccūviccu(!)cikitsā || (30r3)...

vidradhiraktapittacikitsā || (40r6)...

vara(?)gaṇḍanakhakoṭicikitsā || (40v1)...

atha lomasāranaṃ || (58v7)

End

siddhās tad anulikhyante mantrā ākṛṣya tantrataḥ |
anyāse śraddhayā siddhaṃ labhante mantrasādhakāḥ ||

saparaṃ śāśvataṃ śastraṃ vāyavaṃ ramamadhyagaṃ |
sāgneyaṃ layamadhyasthaṃ māhendraṃ varamadhyagaṃ ||

vāruṇaṃ śalamadhyasthaṃ upahaṃ(?) cāmṛtātmakaṃ |
varggabhraṣṭaṃ ca vande [']haṃ bījāny etāni sapta vai ||

svarabindudvibindūni paṭabhādīny akṣarāṇi ca |
vande [']haṃ sarvadā bhaktyā sarvasiddhiprasiddhaye ||

atrādau viṣahāniḥ ||

ghāto hanyāt khapūrvo dhavalavapur ayaṃ lakṣajāpād viṣākhyaṃ ghataḥ ṣaṣṭhasvarasthaḥ punar iha sayaraḥ(?) kevalaḥ kālakūṭaḥ ||
saparaṃ pāvakāruḍhaṃ caturthasvarasaṃyu⁅ta⁆ṃ khaṇḍendusaṃyuktaṃ ghātaṃ kundasamaprabhaṃ | harate garalaṃ svaṃ vāgāḍambaratāḍanāt |

hastāvamārjanāt śīghraṃ lakṣajaptasya matriṇaḥ |
idam eva javākāntti (?) ghātaniranunāsikaṃ |
savisarggaṃ sṛjet stobhaṃ duṣṭā+hṛdi bhāvitaṃ ||

idam eva sadā kurtāt trilokaṃ kiṃkaraṃ hutaṃ|
idam eva hi nīlābhaṃ sakṣobhaṃ kurute bhuvi ||

idaṃ vāgnibhavaṃ kuryāt ghātaṃ kundendu saṃnn(!)ibhaṃ |
bṛhaspatisamovādī bhavel lakṣasya jāpyataḥ ||

idam eva mahābījaṃ ghātaḥ sma śatapatrake |
sotkampān tv aṅganā kuryāt retasrāvasamākulā ||

(59r2 - 59v1)

Colophon

iti rājaputraŚrīHarṣakaṇṭhaviracitayogasāre mantr(oddhā)raḥ samāpto ||
samvacchatadvaye yāte navatyām ekasaṃyūtāṃ (!) | ekādaśyāṃ śuklajyeṣṭhe somacitratithau || yute (?)|| (sū)tas tv anaṅgamallasya taddine syur vijanitaṃ (!)| rājye śrīrudradevasya || sthitabhaktapurīvar(e) vaidyagovindaśīlena satvānām hitahetunā | likhitan tu yathādṛṣṭayogasārasamuccayaṃ (!)|| ❖ ||

(59v1-59v3)

Microfilm Details

Reel No. b 29-8

Date of Filming 15.10.70

Exposures 69

Used Copy Berlin

Type of Film Negative

Catalogued by AK

Date 15:09, 27 September 2011 (UTC)

Bibliography

  1. Petech, Luciano. 1984. Medieval History of Nepal (C. 750-1482). Second, thoroughly revised ed. Serie Orientale Roma, LIV. Roma: Instituto Italliano per il Medio ed Estremo Orientale.
  2. Slusser, Mary Shepherd. 1982. Nepal Mandala : A Cultural Study of the Kathmandu Valley. Princeton, N.J.: Princeton University Press.