B 294-17 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 294/17
Title: Rāmāyaṇa
Dimensions: 36.5 x 10.5 cm x 111 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 5/2605
Remarks:


Reel No. B 294-17 Inventory No. 57392

Title Rāmāyaṇa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Text Features Sundarakāṇḍa

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36.5 x 10.5 cm

Folios 110

Lines per Folio 10

Foliation figures on the midle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2605

Manuscript Features

Excerpts

Beginning

-vaktum arhatha |

tad yathā hy asya kāryyasya, na bhaved anyathā gatiḥ ||

yūyaṃ hi buddhiśāstrajñāḥ, saṃcintayatum arhatha |

tathoktavati tad vākyaṃ, yuvarājeṃgade tadā ||

kṛtāṃjali(2)puṭāḥ sarvve, vānarāḥ saṃpraṇemire |

na śakyaṃ bhavatā gantu,m itaḥ padam api kvacit ||

dṛṣṭvā manyāmahe sarvve, tvāṃ vayaṃ balidarśanaṃ |

śubhaṃ vā yadi vā pāpaṃ, priyaṃ vā (3) yadi vāpriyaṃ || (fol. 4r1–3)

End

kāryākāryyaṃ na jānīdhvaṃ, sarvva evaṃ na saṃśayaḥ |

da(6)lena garvvitā yūyaṃ, vināśāya kulasya ca |

kulasya rakṣaṇārthāya, sītā rāmāya dīyatāṃ |

parabhāryā na yuktā tu, balādd hartuṃ niśācarāḥ |

sanmānya dīyatāṃ tasmā,n maithilījanakā(7)tmajā |

evam uktvātikāyas tu, tūṣṇīṃ prasthitavān gṛhaṃ || ❖ || || (fol. 114v5–7)

Colophon

ity ārṣe śrīrāmāyaṇe mantrivākyaṃ sundarakāṇḍaṃ samāptaṃ || 106 || ❖ ||

idaṃ rāmāyaṇaṃ puṇyaṃ śṛṇuta(8)ḥ paṭhatas tathā |

prīyate bhagavān rāmaḥ sa hi viṣṇuḥ sanātanaḥ ||

devāś ca sarve tuṣyanti kīrttanāc chravaṇāt tathā |

rāmāyaṇaṃ śrāvayatasya stutiṣyanti (!) pitaras tathā || ❁ ||…(fol. 114v7–8)

Microfilm Details

Reel No. B 294/17

Date of Filming 06-06-1972

Exposures 113

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the fol. 4r

Catalogued by JU/MS

Date 28-02-2006

Bibliography