B 294-4 Adhyātmarāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 294/4
Title: Adhyātmarāmāyaṇa
Dimensions: 25.6 x 11 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/853
Remarks:


Reel No. B 294-4 Inventory No. 465

Title Adhyātmarāmāyaṇa

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.6 x 11.0 cm

Folios 85

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the marginal title a.ma. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/853

Manuscript Features

Excerpts

Beginning

-maprabhaḥ |

dṛṣta (!) ⟨rā⟩ tadā hanūma⟪pramukhairvṛtaḥ || ⟫ntaṃ prāñjaliṃ purataḥ sthitaṃ |

kṛtakāryaṃ nirākāṃkṣaṃ jñānāpekṣaṃ mahāmatiṃ ||

rāmaḥ sī(2)tām uvācedaṃ vrūhi tattvaṃ hanūmate |

niṣkalmaṣoyaṃ jñānasya pātraṃ nau nitya bhaktimān ||

tatheti jānakī prāha tattva (!) rāmavini(3)ścima (!) |

hanūmate prapannāya sītā lokavimohinī || || (fol. 6r1–3)

«Sub-colophon:»

iti śrīmad a(9)dhyātmarāmāyaṇe umāmaheśvarasaṃvāde kiskiṃdhyākāṇḍe pañcamodhyāyaḥ || 5 || (fol. 89v8–9)

End

e(7)ṣa bālisutaḥ śrīmāḥn (!) aṅgado nāma viśrūtaḥ ||

bālitulyabalo viro (!) rākṣasānāṃ kulāntakṛt ||

ete (8) nānye (!) ca bahavas tvad arthe tyaktajīvitāḥ |

yoddhāraḥ pravvatāgraiś ca, nipunāḥ (!) śatrughātane ||

ājñāpaya ra(9)ghuśreṣṭha, sarvve te vaśavarttinaḥ |

rāmaḥ sugrīvam āliṃgya, harṣapūrṇāśrūlocanaḥ |

āhasugrīva jānāsi sarvvaṃ (fol. 90v6–9)

Microfilm Details

Reel No. B 294/4

Date of Filming 05-06-1972

Exposures 89

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 24-02-2006

Bibliography