B 296-7 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 296/7
Title: Rāmāyaṇa
Dimensions: 27.1 x 11.6 cm x 14 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 5/7845
Remarks:


Reel No. B 296-7 Inventory No. 57323

Title Vālmīkirāmāyaṇa

Remarks The text covered is Kiskindhākāṇḍa and Bālakāṇḍa.

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 27.5 x 11.5 cm

Folios 5

Lines per Folio 9

Foliation figures in upper left-hand and in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7845

Manuscript Features

Available folios 1r–5v of kiṣkimdhākāṇḍa and 1v–9v bālakāṇḍa

Excerpts

Beginning

|| śrī ||

anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm ||

jāṃbavān samudīkṣyaivaṃ hanūmaṃtam a⟪‥ ‥⟫thābravī(2)t || 1 ||

vīravānaralokasya sarvaśāstravidāṃ vara ||

tūṣṇīṃ me kāṃtam āśritya hanūman kiṃ na jalpasi || 2 ||

(3) hanūman harirājasya sugrīvasya samohyasi ||

rāmalakṣmaṇayoś cāpi tejasā ca balena ca || 3 ||

ariṣṭa(4)neminaḥ putrau vainateyo mahābalaḥ ||

garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām || 4 || (fol. 1r1–4)

End

sa vegavān vegasamāhitātmā

haripravīraḥ paravīrahaṃtā ||

manaḥ samādhāya mahānu(8)bhāvo

jagāma laṃkāṃ manasā manasvī || 49 || (fol. 5r7–8)

paṭhan dvijo vāgṛṣabhatvam īyāt

syāt kṣatriyo bhūmipatitvam ī(4)yāt ||

vaṇigjanaḥ puṇyaphalatvam īyāj

janaś ca śūdro pi mahatvam īyāt || 100 || hariḥ om || (fols. 9v3–4)

«Sub-colophon:»

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiskiṃdhākāṃḍe (9) saptaṣaṣṭitamaḥ sargaḥ || iti kiskiṃdhākāṃḍaṃ samāptam ||

ataḥ paraṃ suṃdarakāṃḍasyāyam ādyaḥ ślokaḥ || ❁ ||

(1) tato rāvaṇanītāyāḥ sītāyāḥ śatrukarṣaṇaḥ ||

eyeṣapadam anveṣṭuṃ cāraṇācarite pathi || 1 || || ❁ || ❁ || (fol. 5r8–5v1)

i(4)tyārṣe śrīrāmāyaṇe vālmīkīye ādikāvye bālakāṃḍe prathamaḥ sargaḥ || 1 || śrīrāmāya namaḥ || (fols. 9v4–5)

Microfilm Details

Reel No. B 296/7

Date of Filming 06-06-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-12-2006

Bibliography