B 297-1 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 297/1
Title: Rāmāyaṇa
Dimensions: 38.4 x 8.6 cm x 85 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/978
Remarks:


Reel No. B 297-1 Inventory No. 57397

Title Rāmāyaṇa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Text Features ādikāṇḍa; character of Rāma

Manuscript Details

Script Newari

Material Paper

State complete

Size 8.5 x 9 cm

Folios 95

Lines per Folio 6–7

Foliation figures in middle right-hand margin on the verso

Date of Copying SAM [NS] 782

Donor Mahādeva Śarmā

Place of Deposit NAK

Accession No. 1/978

Manuscript Features

Excerpts

Beginning

oṃ namo nārāyaṇāya ||

namas tasmai munīśāya, śrīyutāya tapasvine |

sarvvajñānādhivāsāya, vālmīkāya namo namaḥ ||

tapaḥ svādhyāyanirataṃ, tapasvīvāgvidāṃvaraḥ |

nāradaṃ paripapraccha, vālmī(2)kir munisattamaḥ ||

ko hy asmin prathito loke, sad guṇair gguṇavattaraḥ |

dharmmajñaś ca kṛtajñaś ca, satyavākyo dṛḍhavrataḥ ||

udārācārasaṃpannaḥ, sarvvabhūtarataś ca kaḥ |

vīryyavā[[n dhairyyasaṃpannaḥ pā]] ś ca vadānyaśca, kaścā(3)ti priyadarśanaḥ || (fol. 1v1–3)

End

striyo vṛddhās taruṇyaś ca devān rājan gṛhe gṛhe |

abhiyācanta rāmasya, yauvarājyābhiṣecanaṃ |

tān āmāyācitaṃ rājña, tvat prasādāt praṣi(5)dhyatāṃ (!) |

igagreyaguṇagrāmaṃ prajānām anukampakam |

paśyema yuvarājantam abhiṣiktan tavājñayā |

sa rājavaryyātmajayātmajam ātmavantaṃ,

guṇābhirāmaṃ naralokakāntam |

rāmantu devārhasi lokanāthaṃ,

yathābhiṣiktaṃ yuvarā(6)jam ūrvyāṃ || || || (fol. 95v4–6)

Colophon

ity ārṣe rāmāyaṇe vālmīkīye caturvviśatisāhasryāṃ saṃhitāyāṃ ādikāṇḍe rāmapraśaṃsā samāptaṃ (!) || 78 || śrīrāmalakṣmaṇābhyāṃ namaḥ || samvat 782 || || śubha || (7) agrahaṇa śudi dvitīyāṃ śrīmahādevaśarmmaṇaḥ pustakaṃ kenāpi likhitaṃ || || śubham astu || (fol. 95v6–7)

Microfilm Details

Reel No. B 297/1

Date of Filming 07-06-1972

Exposures 104

Used Copy Kathmandu

Type of Film positive

Remarks Text begins from the third exposure; Twice filmed fols. of 44v45r, 54v55r, 62v63r, 63v64r, 68v69r,

Catalogued by JU/MS

Date 19-01-2006

Bibliography