B 297-2 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 297/2
Title: Rāmāyaṇa
Dimensions: 37.9 x 10.4 cm x 158 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/973
Remarks:


Reel No. B 297-2 Inventory No. 57410

Title Rāmāyaṇa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Text Features ayodhyākāṇḍa

Manuscript Details

Script Newari

Material Paper

State complete

Size 37.9 x 10.4 cm

Folios 158

Lines per Folio 9

Foliation figures in middle right-hand margin on the verso

Scribe Vikrama Siṃha

Date of Copying SAM [NS] 791

Place of Deposit NAK

Accession No. 1/973

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate śrīrāmacandrāya ||

namas tasmai munīśāya, śrīyutāya tapasvine |

śāntāya vītarāgāya, vālmīkāya namo namaḥ ||

jayati raghuvaṃśa (2) tilakaḥ

kauśalyānandibarddhano rāmaḥ |

daśavadana nidhanakārī,

dāśarathiḥ puṇḍarīkākṣaḥ ||

jayati janakaputrī vallabho rāvaṇārir,

ddaśara(3)thasutarāmaḥ kauśaleyo jitāriḥ |

amarariphagaṇārir mmadhvariḥ kaiṭabhārir,

haratu sakalapāpaṃ pūtārir (!) murāriḥ || (fol. 1v1–3)

End

satyenaikena yāllokān, yānti satyavratā narāḥ |

na yānti tāḥ (1)svayaṃ ⟨|⟩ (!)

sa pādukebhiṣivyātha, nandigrāme vasaṃs tadā |

bharataḥ śāsanaṃ sarvvaṃ, pādukābhyāṃ nyavedayat ||

evaṃ loke vyatikrāma,d bharatasya mahātma(2)naḥ |

yāvad āgamanan tasya, rāmasyākliṣṭakarmmaṇaḥ || (fol. 158r9–158v2)

Colophon

iti śrīrāmāyaṇe nandigrāmanivāsaḥ ayodhyākāṇḍaṃ samāptaṃ || 127 || || samvat 791 mārggaśirakṛṣṇadvitīyā, (!) mṛgaśiranakṣatra, (!) sādhyayoga, (!) śukravāra, (!) likhitaṃ vikramasiṃhena || kāśīnātha- ? (fol. 158v2–3)

Microfilm Details

Reel No. B 297/2

Date of Filming 07-06-1972

Exposures 171

Used Copy Kathmandu

Type of Film positive

Remarks Text begins from the third exposure,

Catalogued by JU/MS

Date 19-01-2006

Bibliography