B 297-4 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 297/4
Title: Rāmāyaṇa
Dimensions: 35 x 8.7 cm x 96 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/995
Remarks:


Reel No. B 297-4 Inventory No. 57394

Title Rāmāyaṇa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Text Features ādikāṇḍa

Manuscript Details

Script Newari

Material Paper

State complete

Size 35.0 x 8.7 cm

Folios 96

Lines per Folio 8–9

Foliation figures in middle right-hand margin on the verso

Date of Copying SAM [NS] 804

Place of Deposit NAK

Accession No. 1/995

Manuscript Features

fol. 1v is from the adhyātmarāmāyaṇa and aslo Vālmīkīyarāmāyaṇa seems with different readings.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

<ref name="ftn1">On 1v is 12-stanzas from the adhyātmarāmāyaṇa</ref>❖ oṃ namaḥ śivāya ||

śrīrāmalakṣmaṇābhyāṃ namaḥ || ||

ānaṃdānāṃ nidhānaṃ bhavabhayamathanaṃ bhānukoṭiprakāśaṃ,

sattāmātraṃ subodhaṃ nijapadagatidaṃ yogināṃ yogagamyāṃ |

(2) jñāna (!) jñeyaṃ purāṇaṃ sakalaśivasukhaṃ koṭicaṃdrāmṛtāṃśuṃ

vaṃde rāmaṃ viśālaṃ sakalamalaharaṃ sac cidānandarūpaṃ ||

caritaṃ raghunāthasya śatakoṭipravistaraṃ |

ekaikam akṣa(3)raṃ pusāṃ, mahāpātakanāśanaṃ ||

|| sūta uvāca ||

kadācin nārado yogī, parānugrahavāṃchayā ||

paryyaṭan sakalān lokā satyalokam upāgamat || (fol. 1v1–3)

yatāṃ tu guṇair ebhir yo yukto naracandramāḥ || (vālmīkirāmāyaṇa begins 2r1)

End

striyo vṛddhās taruṇyaś ca devān rājan gṛhe gṛhe ||

abhiyācanta rāmasya, yauvarārājyābhiṣecanaṃ ||

tānāmāyācitaṃ (!) rājña,s tvat prasādāt prāyiṣya(2)tāṃ (!) ||

igagreya(!)guṇagrāmaṃ, prajānām anukampakam ||

paśyema yuvarājanta,m abhiktaṃṣitaṃ tavājñayā ||

sa rājavaryyātmajam ātmavantaṃ,

guṇābhirāmaṃ na(3)ralokakāntam ||

rāmaṃ tu devārhasi lokanāthaṃ,

yathābhiṣiktaṃ yuvarājam ūrvyāṃ || || || (fol. 96r1–3)

Colophon

ity ārṣe rāmāyaṇe vālmīkīye caturvviṃśatisā(4)hasryāṃ saṃhitāyāṃ, ādikāṇḍe rāmapraśaṃsā || || samāptoyaṃ ādikāṇḍaḥ || || || || ❖ || || || || (5) saṃvat 804 naṣṭaśrāvaṇamāse śuklapakṣe caturthyāṃ tithau ādityavāre tasmin divase śrīkṛṣṇarāyeaṇa ādikāṇḍaṃ saṃpūrṇṇaṃ (6) likhitaṃ || śubham astu sarvvadā || || || śrirāma śrīrāma śrīrāma || 2850 graṃthaślokāḥ || (fol. 96r2–6)

Microfilm Details

Reel No. B 297/4

Date of Filming 07-06-1972

Exposures 100

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 19-01-2006

Bibliography


<references/>