B 297-5 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 297/5
Title: Rāmāyaṇa
Dimensions: 35.5 x 8.9 cm x 159 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/888
Remarks:


Reel No. B 297-5 Inventory No. 57430

Title Rāmāyaṇa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State incomplete missing

Size 35.5 x 8.9 cm

Folios 159

Lines per Folio 8

Foliation figures in middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/888

Manuscript Features

with different reading, 108 sargas begins from the sundarakāṇḍe-samukramaṇacintā

|| 1 || is similar to the printed version of the kiṣkiṃdhākāṇḍa

Excerpts

Beginning

-mān jāmbavān nalaḥ |

nīlas tāraś ca śarabha, ṛṣabhaḥ krathanas tathā ||

sānuprastho 'tha panasas, tathā dadhimukho hariḥ |

etac chrutvā mahad vākya,m aṃgadena samīritaṃ ||

va(2)ktukāmā mahātmāna,s tasthuḥ prāṃjalayas tadā |

gayaḥ pūrvvam uvācedaṃ gamiṣya (!) daśayojanaṃ ||

gavākṣo yojanasyāha, gamiṣya (!) viṃśatiṃ paraṃ |

avravīd gavayaḥ śrīmā(3)n, tasyāṃ vānarasaṃsadi ||

yāmi triṃśatime kāhnā, yojanānīti vīryyavān (!) |

athādriśikharākāro, vikrame 'pratimo hariḥ || (fol. 3r1–3)

«Sub-colophon:»

sundarakāṇḍe samudradāyannāma sarggaḥ || || 108 || (fol. 159r8)

End

dasyavaś ca nihantavyāḥ, paripālyāś ca sādhavaḥ |

anyāyena na harttavyaṃ parabhāryādhanāni ca |

evaṃ bhūto hi yo (8) rājā, ciraṃ pāti vasundharām |

rāmeṇa vinayajñena, kiṃ vyalīkaṃ kṛtaṃ hi na (!) |

janasthānagatā yena, tasya bhāryā tvayā hṛtā |

pativratā mahābhāgā, laṃko yāntu pra- (fol. 160v7–8)

Microfilm Details

Reel No. B 297/5

Date of Filming 07-06-1972

Exposures 165

Used Copy Kathmandu

Type of Film positive

Remarks Text begins from the fol. 3r, twice filmed fol. 45v56r, 108v109r, 110v11r,

Catalogued by JU/MS

Date 19-01-2006

Bibliography