B 297-6 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 297/6
Title: Rāmāyaṇa
Dimensions: 32.9 x 14.8 cm x 113 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 3/63
Remarks: 1; B297/6+299


Reel No. B 297-6 Inventory No. 57355

Title Rāmāyaṇa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Text Features Bālakāṇḍa

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 32.9 x 14.8 cm

Folios 113

Lines per Folio 8–10

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: rā. bā. and rāma

Illustrations decoreted cover leaf

Date of Copying SAM 1783

Place of Deposit NAK

Accession No. 3/63

Manuscript Features

Manuscript begins middle of the decorated cover leaf

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || || śrīrāmāya namaḥ || ||

kū(2)jaṃtaṃ rāmarāmeti madhuraṃ madhurākṣaraṃ ||

āruhya kavitā śākhāṃ vande vālmīkikokilaṃ || 1 ||

vālmīker munisiṃhasya kavitāvanacāriṇaḥ ||

śṛṇvan rāmakathānā(1)daṃ ko na yāti parāṃ gatiṃ ||

yaḥ pivan satataṃ rāmacaritāmṛtasāgaraṃ ||

atṛptas taṃ muniṃ vaṃde prāceta(tva)(2)m akalmaṣaṃ ||

goṣpadīkṛta vā rāśiṃ (!) maśakīkṛta rākṣasaṃ ||

rāmāyaṇa mahāmālā ratnaṃ vaṃde nilātma(3)jaṃ || (fol. 1r1–2r3)

End

tasyāś ca bharttā dviguṇaṃ hṛdaye parivartate ||

aṃta(5)rgatam api vyaktam ākhyāti hṛdayaṃ hṛdā ||

tasyabhūyo viśeṣeṇa maithilījanakātmajā ||

devatābhiḥ (6) samārupe sītāśrīr iva rūpiṇī ||

tayā sa rājarṣisutobhirāmayā

sameyivān uttamarājakanyayā (7) ||

atīvarāmaḥ śuśubhe mudānvito

vibhuḥ śriyā viṣṇur ivāmareśvaraḥ || 28 || ||(fol. 113r4–7)

Colophon

ity ārṣe rāmāya(8)ṇe ādikāvye vālmīkinā viracite bālākāṇḍe saptasaptatitamaḥ sarggaḥ || || (9)|| || śrīsaṃvat 1783 āśvinavadi 11 samāptam iti || || śubham astu || || (fol. 113r7–9)

Microfilm Details

Reel No. B 297/6

Date of Filming 07-06-1972

Exposures 115

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 23-01-2006

Bibliography