B 298-10 to B 299-1 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 298/10
Title: Rāmāyaṇa
Dimensions: 40 x 16 cm x 109 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 2/299
Remarks: 1 with Tilaka ṭīkā; I, +A 360/

Reel No. B 298/10

Title Rāmāyaṇa

Remarks Bālakāṇḍa; with commentary Tilaka

Subject Rāmāyaṇa

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State complete

Size 40.5 x 16.0 cm

Binding Hole none

Folios 110

Lines per Folio 13-16

Foliation figures in both margins of the verso

Illustrations: on folio 1v and folio 109

Date of Copying

Place of Deposit NAK

Accession No. 2-299

Manuscript Features

In the end a couple of folios are missing. Another fol. 109 taken from another manuscript has been added after fol. 109. It contains a miniature painting.

Excerpts

Beginning

ṭīkā aṃśa

śrīgaṇeśāya namaḥ

śrīmadarāghavapādapadmayugalaṃ padmārcitaṃ padmayā
padmasthena tu padmajena vinutaṃ padmāśrayasyāptaye
yad vedaiś ca nutaṃ sukhaikanilayaṃ sarvāśrayaṃ niṣkriyaṃ
śaśvacchaṃkaraśaṃkaraṃ muhur aho santaumi(?) tallabdhaye 1

śrīmadbrahma tad eva bījam amalaṃ yasyāṃkuraś cinmayaḥ
kāṃḍais saptabhir anvito tivitato ṛṣyālabāloditaḥ(?)
patrais tatvasahasrakaiḥ suvilasacchākhāśataiḥ paṃcabhiś
cātmaprāptiphalaprado vijayate rāmāyaṇasvastaruḥ(?) || (fol. 1v1-3)

natvā rāmaṃ śivaṃ sāmvaṃ rāmo rāmapravarttitaḥ
rāmāyaṇasya tilakaṃ kurute rāmatuṣṭaye 1

nanu rāmāyaṇasyaihikāmuṣmikaphaladatvenānābhāvāt(?) , kin tad vyākhyāneneti cen na , idaṃ pavitraṃ pāpaghnam ityādijanaś ca śūdro pi mahattvam īyād ity aṃtaślokair aihikārthasādhakatvasya spaṣṭam atraiva śrūyamāṇatvāt , (fol. 1v12-14)

mūla aṃśa

|| śrīgaṇeśāya namaḥ |

oṃ tapasvādhyāyanirataṃ tapasvī vāgvidāṃ varaṃ ||
nāradaṃ paripapṛccha(!) vālmīkir munipuṃgavam || 1 ||
ko nv asmin sāṃprataṃ loke guṇavān kaś ca vīryavān
dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ || 2 || (fol. 2r8, 2v)

Sub-Colophons

ity ārṣe rāmāyaṇe vālmīkīye bālakāṃḍe prathamaḥ sargaḥ | 1 | 99 | (fol. 10v8-9)

ity ārṣe rāmāyaṇe vālmīkīye bālakāṃḍe dvitīyaḥ sargaḥ || 2 || 142 || (fol. 15r8)

ity ārṣe rāmāyaṇe vālmīkīye bālakāṃḍe tṛtīyaḥ sargaḥ || 3 || 187 || (fol. 17r8)

ity ārṣe rāmāyaṇe vālmīkīye bālakāṃḍe caturthaḥ sargaḥ | 4 | 217 | (fol. 19v6)

ity ārṣe rāmāyaṇe vālmīkīye bālakāṃḍe paṃcamaḥ sargaḥ || 5 || 249 || (fol. 21v5)

etc. etc.

ity āṛṣe rāmāyaṇe vālmīkīye bālakāṃḍe ṣaṭsaptatitamaḥ sargaḥ || 76 || 2259 || (fol. 109v11)

iti rāmābhirāme rāmāyaṇatilake bālakāṃḍe ṣaṭsaptatitamaḥ sargaḥ || 76 || (fol. 109v16)

End

kāśyapāya mayā dattā yadā pūrva(!) vasuṃdharā ||
viṣaye me na vastavyam iti māṃ kaśyapo bravīt || 13 ||
so haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśāṃ ||
tadā prabhṛti kākutstha kṛtā me kāśyapaspṛham(!) || 14 ||
tām imāṃ madgatiṃ vīra haṃtu(!) nārhasi rāghava || (fol. 109r5-7)

tathā bruvati rāme tu jāmadagnye pratāpavān ||
rāmo dāśarathiḥ śrīmān cikṣepa śaram uttamaṃ || 21 ||
sa hatān dṛśya rāmeṇa svāṃl lokās(!) tapasārjitān ||
jāmadagnyo jagāmāśu maheṃdraṃ parvatottamaṃ || 22 ||
tato vitimirāḥ sarvā diśaś copadiśas tathā ||
surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudhaṃ || 23 ||
rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ prapūjitaḥ ||
tataḥ pradakṣiṇīkṛtya jagāmātmā(!)gatiṃ prabhuḥ || 24 || (fol. 109v9-12)

śaramokṣe gamiṣyāmi pāpasya tapasā dagdhatvāt puṇyasya ca śaramoseṇa(!) phalapratibaṃdhe jīvanmukto bhūtvā gamiṣyām(!) ity arthaḥ anena lokāvarodhaḥ sveṣṭa eveti darśitaṃ || 20 || 21 || dṛśya dṛṣṭvā || 22 || rāmaḥ dāśarathinā brāhmaṇatvāt pūjito namaskṛtaś ca praśasya heti pā(rā)ṃtaraṃ dāśarathiṃ ṇīkṛtya(!) aṃtaryāmitvena jñānāt pradakṣiṇakaraṇaṃ kṣatriyatvāc ca tasya prakṛtya karaṇaṃ kāyeneti bodhyaṃ ātmagatiṃ tatvajñānaṃ svasthāna(!) ca jagāmety arthaḥ prabhur iti brahmatvena sarvalokaprabhutvaṃ || 24 || (fol. 109v14-16)

mūla aṃśa<ref>The following text including the colophon below is taken from the additional folio.</ref>

aṃtargatam api vyaktam ākhyāti hṛdayaṃ hṛdā ||
tasya bhūyo viśeṣeṇa maili(!) janākātmajā ||
devatābhiḥ samā rupe sītā śrīr iva rupiṇī || 28 ||
tayā sa rājarṣisuto bhikāmayā sameyivān uttamarājakanyayā ||
atīva rāmaḥ śuśubhe mudānvito vibhuḥ | śriyā viṣṇur ivāmareśvaraḥ || 29 || (fol. 109r4-6 )

ṭīkā aṃśa

teṣām apītyādi || lokānāṃ madhye svayaṃbhūr ica(!) guṇavattaro rāmaḥ || teṣām api tebhyo pi guṇavattaro pituḥ priyakaro babhūva devair ityādi prathamoktasya hetūpanyāsaḥ || sa hi rupetyādiś ca tathā || 29 || (fol. 109r11-12) <references/>

Colophon

hariḥ oṃ || ity ārṣe rāmāyaṇe vālmikīye ādikāvye caturviṃśatisāhasrikāyāṃ saṃhitāyāṃ śrīmadbālakāṇḍe abhirāmarāmacaṃdrakrīḍāvarṇanan nāma saptasaptatitamaḥ sargaḥ || 77 || || 2286 || samāptaścāyaṃ bālakāṇḍaḥ || rāmaṃ lakṣmaṇapūrvajaṃ raghuvaraṃ sītāpatiṃ suṃdaraṃ kākutthaṃ(!) karuṇākaraṃ guṇanidhiṃ viprapriyaṃ dhārmikam || rājendraṃ satyasaṃdhaṃ daśarathatanayaṃ śyāmalaṃ śāṃtamūrttiṃ vaṃde lokābhirāmaṃ raghuvaratilakaṃ rāghavaṃ rāvaṇārim || rāmāya rāmābhadrāya rāmacaṃdrāya vedhase || raghunāthāya nāthāya sī° (fol. 109r6-10)

iti śrīmadrāmābhirāme bālakāṃḍe saptasaptatitamaḥ sargaḥ || rāmacaṃdrāya namaḥ || tāyāḥ(?) pataye namaḥ śrīḥ rāmaṃ rāmānujaṃ sītāṃ bharataṃ bharatānujam || sugrīvaṃ vāyusūnuṃ ca praṇamāmi punaḥ punaḥ || rāmāya namaḥ lakṣmaṇāya namaḥ bharatāya namaḥ || śatrughnāya namaḥ śrī (fol. 109r12-13)

Microfilm Details

Reel No. B 298/10-B 299/1

Date of Filming 08-06-1972

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks coulor slides A 136; fol. 109 is filmed with the verso first

Catalogued by JU

Date