B 298-5 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 298/5
Title: Rāmāyaṇa
Dimensions: 23.8 x 10.2 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.:
Remarks:


Reel No. B 298-5 Inventory No. 57439

Title Vālmīkirāmāyaṇa

Remarks also known as Mūlarāmāyaṇa or saṃkṣiptarāmāyaṇa composed in 100 stanzas

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete, missing fols. 2r–3v, 6v–7r

Size 23.5 x 10 cm

Folios 7

Lines per Folio 7–8

Foliation figures in the lower right-hand margin under the word rāma

Place of Deposit NAK

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || śrīrāmāya namaḥ || ||

bāle bālena kalpena kṛtvā saṃ(2)rakṣaṇaṃ kratoḥ ||

sītā aṃke dhṛntā yena sa rāmaḥ pātu naḥ sadā || 1 ||

oṃ tapaḥsvādhyāyani(3)rataṃ tapasvī vāgvidāṃ varam ||

nāradaṃ paripapraccha vālmikir munipuṃgavam || [[2]]

ko nvasmin sāṃprataṃ (4) loke guṇavān kaś ca vīryavān ||

dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ || 3 ||

cāritreṇa ca (5) ko yuktaḥ sarvabhūteṣu ko hitaḥ ||

vidvān kaḥ kaḥ samarthaś ca kaś caiva priyadarśanaḥ || 4 || (fol. 1v1–5)

End

yaḥ paṭhe(4)d rāmacaritaṃ sarvapāpaiḥ pramucyate ||

etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ || 99 ||

sa putrapau(5)trasagaṇaḥ pretya svarge mahīyate ||

paṭhan dvijo vā gṛṣabhatvam īyāt

syāt kṣatriyo bhūmipatitva(6)m īyāt ||

vaṇikjanaḥ puṇyaphalatvam īyāj

janaś ca śūdro pi mahattvam īyāt || 100 || (fol. 10r3–6)

Colophon

|| hari (7) oṃ ityārṣe śrīmadrāmāyaṇe (vālmīkiye ādikāvye bālakāṃḍe) saṃkṣepa rāmāyaṇakathanaṃ prathamaḥ sargaḥ samāptaḥ śubhambhūyāt || || || || || || || || || || || || || || || (fol. 10r6–8)

Microfilm Details

Reel No. B 298/5

Date of Filming 07-06-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-12-2006

Bibliography