B 299-2 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 299/2
Title: Rāmāyaṇa
Dimensions: 50.5 x 12.4 cm x 124 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 4/1559
Remarks: 6; 57351-4=se


Reel No. B 299-2 Inventory No. 57353

Title Vālmīkirāmāyaṇa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Text Features Laṅkākāṇḍa

Manuscript Details

Script Newari

Material paper

State complete

Size 50.0 x 12.0 cm

Folios 124

Lines per Folio 9–10

Foliation figures in upper left-hand and lower right-hand margin on the verso

Scribe Devaśaṃkara

Date of Copying NS 812

Place of Deposit NAK

Accession No. 4/1559

Manuscript Features

Excerpts

Beginning

❖ oṃ namo rāmāya || || 

sabale sāgare tīrṇṇe rāme daśarathātmaje |

amātyau rāvaṇaḥ śrīmān avravīc chukasāraṇau ||

samagraṃ sāgaraṃ tīrṇṇaṃ dustaram vānaraṃbalaṃ |

abhūtapūrvvo rāmeṇa, setur baddhaś ca sāgare ||

aśraddheyam idaṃ karmma kṛtaṃ (2) rāmeṇa sāraṇa |

sāgare setubandhena saṃkṣubdham iva me manaḥ ||

avaśyaṃ caiva saṃkhyeyaṃ tanmayā vānaraṃ balaṃ |

tataḥ paścād vidhāsyāmi śrutvā tasya pratikriyāṃ | (fol. 1r1–2)

End

tena muṣṭinipātena rākṣāsasya mahāmṛdhe |

cacāra hṛdayaṃ bhinnaṃ sa papāta tato bhuvi |

tasmin nipatite bhūmau tatsainyaṃ ca pracikṣubhe |

āviveśa mahākrodhaḥ samare rāvaṇeñ ca ha |

sa tu jaladharavadvinadya nādaṃ– (exp. 87:10)

Colophon

ity ārṣe śrīrāmāyaṇe vālmīkīye laṃkākāṇḍe komattavadhonāma sarggaḥ || 70 ||

|| laṃkākāṇḍaḥ samāptaḥ || || | śubham astu sarvvajagatāṃ lokānāṃ || ||

2 samvat 812 naṣṭabhādrapadaśuklacaturddeśī somavāra thva kuhnu śrīdevaśaṃkaraṇa, laṃkākāṇḍamadhukva, dhunakaḥ cokhyaṃ valānimhadvijavara śrīyadunandana juyātaviyādinajuro || || (exp. 87;8–9)

Microfilm Details

Reel No. B 299/2

Date of Filming 08-06-1972

Exposures 87

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-10-2005

Bibliography