B 299-6 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 299/6
Title: Rāmāyaṇa
Dimensions: 31.4 x 15.8 cm x 383 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 4/2637
Remarks:

Reel No. B 299/6

Title Rāmāyaṇa

Remarks with commentary Tilaka; Yuddhakāṇḍa, Bālakāṇḍa

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.0 x 16.5 cm

Folios 373

Lines per Folio 13–15

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: rā./ vā., yu. and rāma / vā. rā. vā. śrīḥguru on recto.

Place of Deposit NAK

Accession No. 4/2637

Manuscript Features

On the exposures 319-383 folios is sundarakāṇḍa in totally disorder and few folios are filmed double also,

bhaṭṭanāgeśapūjyena setuḥ śrīrāmaśarmaṇā

kṛta (!) (14) sarvopakṛtaye śrīmad rāmāyaṇāmbudhau 2 ??

Excerpts

Beginning of the commentary text

yas tu yukto buddhyā samarthaś ca san paraṃ svāmisaṃdiṣṭād adhikaṃ nṛpate(!)priyaṃ na kuryāt kiṃ tu kiṃ diṣṭam eva kuryāt taṃ madhyamam āhu++ (2)tes tu +++ kāryaṃ (3) na kuryāt nṛpateḥ priyaṃ bhṛtyo +++ samartho pi tam āher(!) madhyamaṃ naram iti pāṭhe yaḥ samartho pi bhṛtyaḥ paraṃ kāryaṃ na kuryāt na bhṛtyaḥ uktam ā+++ṇāt (fol. 2r1–3)

Beginning of the root text

yo niyuktaḥ paraṃ kāryaṃ na kuryān nṛpate priyaṃ |
bhṛtyo yuktaḥ samarthaś ca tam āhur madhyamaṃ naraṃ || 8 ||
niyukto nṛpateḥ (6) kāryaṃ na kuryād yaḥ samāhitaḥ |
bhṛtyo yukta sa(martha)ś ca tam āhuḥ puruṣādhamaṃ 9 (fol. 2r5–6)

End of the root text

kuṭuṃbavṛddhiṃ dhanadhānyavṛddhiṃ
striyaś ca mukhyā sukham uttamaṃ ca
śrutvā śubhaṃ kāvyam idaṃ mahārthaṃ
prāpnoti sa(4)rvāṃ bhuvi cārthasiddhiṃ 121

āyuṣyam ārogyakaraṃ yaśasyaṃ
saubhrātṛkaṃ buddhikaraṃ śubhaṃ ca
śrotavyam etan ni(5)yamena sadbhir
ākhyānam ojaskaram ṛddhikāmaiḥ 122 (fol. 312v3–5)

End of the commentary text

atra phalastutiślokā katakavyākhyāne nopalabhyante | (!) bhaktyā rāmasya ye cemāṃ saṃhitāṃ ṛṣiṇā kṛtāṃ [[ye li]]khaṃtīha<ref>ac: ṛṣi khaṃtīha</ref> ca narās teṣāṃ vāsas triviṣṭape 120 (fol. 312r14) <references/>

Colophon

hari oṃ ity ārṣe śrīmadrāmāyaṇe vālmīkīye yuddhakāṃḍe caturviṃśatisahasrikāyāṃ (!) saṃhitāyāṃ sarvajanaparivṛtasya rājādhirājasya śrīrāmabhadrasya padābhiṣeka bhadrākhyānaṃ nāma triṃ[[śad adhi]]kaśata[[ta]]maḥ sargaḥ 130 || ❁ || kataka○ 121 hari oṃ iti śrīgomatī[[tī]]ranaimiṣāraṇya (... ...) saṃhitāyāṃ śrīmad yuddhakāṇḍe paṃcaviṃśe hnivartamānakathāprasaṃgaḥ samāptaḥ (fol. 312v7–13)

iti śrīrāmabhirāme śrīrāmīye rāmāyaṇatilake yuddhakāṃḍe triṃśadadhikaśatatamaḥ sargaḥ 130 kataka 121

nirma(2)laṃ kattakakṣodād api rāmāyaṇārṇavaṃ
atyantanirmalaṃ cakre rāmativāsasā (!) 1
bhaṭṭanāgeśapūjyena setuḥ śrīrāmaśarmaṇā
kṛta (!) (14) sarvopakṛtaye śrīmadrāmāyaṇāmbudhau 2
yuddhe hato daśagrīvaḥ sagarvo vītakalmaṣaḥ
paśyan rāmātmakaṃ viśvaṃ svayaṃ rāmo babhūva ha3 (fol. 112:1–2, 14)

Microfilm Details

Reel No. B 299/6

Date of Filming 08-06-1972

Exposures 382

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 21-10-2005