B 30-34 Kālīkulapañcaśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 30/34
Title: Kālīkulapañcaśataka
Dimensions: 30.5 x 5 cm x 36 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/3571
Remarks: subject uncertain;


Reel No. B 30/34

Inventory No. 29473

Title Kālῑkulapañcaśataka

Remarks

Author Vimalaprabodhānanda

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30.5 x 5.0.cm

Binding Hole(s)

Folios 36

Lines per Page 5

Foliation figures on the verso; in the middle left-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3571


Manuscript Features

Excerpts

«Beginning»


❖ oṁ śrīparamaśivaśaktiśrīśrīnātha aśeṣapāramparyakramasvagurupādāmbujaṃ yāvat praṇaumi ||


yā canre bhūtabhinnā ravihavi(!)sadane gotracandraiś ca rudrair


hṛnnābhau kandacakre tridahanakuhare dvādaśaikena saṃsthā ||


sṛṣṭisthairyānukartrīṃ trikalakhakhayutāṃ sarvvatatvaikavṛddhiṃ


tāṃ kālīṃ naumi nityaṃ paramapadamayīṃ satpadānandadātrīṃ ||


viśvāmitraṃ vaśiṣṭhañ ca śrīkaṇṭhaṃ kuṇḍalīśvaraṃ |


śrīkrodhaṃ mīnatālā(ṅkaṃ) vande śrīdharmmadeśakān ||


praṇamya alakācāryapādapadmaṃ subhaktitaḥ |


śrīvimalaprabodhoʼham ekadaṇḍī śivātmakaḥ ||


saṃvīkṣya vidhivaj jñātvā pañcacāmaraśekharaṃ |


pañcatriṃśati(!)bhedāḍhyaṃ vakṣye śrīkālikārccanaṃ ||


vaktraikādaśasaṃyuktaṃ kramapañcavibhūṣitaṃ |


parikāṭikrameṇaiva sopadeśaṃ susiddhaye ||


ātmayogavidhiḥ 1 āsanapūjāvidhiḥ 2 (fol. 1v1–5)



«End»


nityaṃ naimittikaṃ proktam uttarānvayasaṃmataṃ |


nirvvighanaṃ siddhidaṃ puṃsāṃ bhaktānāṃ kālikātmanāṃ ||


śrīmadānandaśaktyākhyagurupādaniṣevināṃ |


prakāśaśaktina(ghnā) śrīdeśikenaika daṇḍinā |


vimalaprabodhanāmnā paraśaktisusaṃjñitā |


śrīṣaḍāmnāyadeveśapūjakena mayā khalu ||


kṣantavyaṃ deśikaś cātra guhyaṃ yad avatāritaṃ |


kālīkulamukhāṃnāyaṃ yatra lekhyaṃ hi pustake ||


svasty astu sarvvajagatāṃ chidraṃ mābhūd akiñcana(!) |


mā eva rakṣatu janān devadevīkaraṅkiṇī || ❁ || (fol.39r 2–5)



«Colophon»


paramahaṃsaparivrājakācāryaśrīvimalaprabodhapādaviracitaṃ kālīkulakramārccanaṃ samāptaṃ || ❁ || grantha 700 || (fol 39r5)


Microfilm Details

Reel No. B 30/34

Date of Filming 18-10-1970

Exposures 44

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RA

Date 27-08-2014

Bibliography