B 304-7 Arthālaṃkārakārikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 304/7
Title: Arthālaṃkārakārikā
Dimensions: 24.7 x 11 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 4/167
Remarks:


Reel No. B 304-7 Inventory No. 4089

Title Arthālaṃkārakārikā

Author Gaṃgārāma

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 10.0 cm

Folios 7

Lines per Folio 14-16

Foliation figures in upper left-hand and lower right-hand corner on the verso

Place of Deposit NAK

Accession No. 4/167/4

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

balarāmeṇākāśaṃ

kalindakanyā yathānāyi

gaṃgārāmeṇa tathā

rasamīmāṃsāpi bālamanaḥ 1

kavibhiḥ kāvyaiḥ suhṛdāṃ

mānasasada(2)naṃ samānītaiḥ

anubhāvaiś ca vibhāvair

vyabhicāribhir api ca saṃbhūya 2

kaścid alaukikarūpo

vyapāro janyate tatra

tasmāt svataḥprakāśa-

jñānāvaraṇam apasarati drā(3)k 3

itthaṃ ca manovṛttiḥ

svayakaṃ sthāyī prakāśate bhūmnā

bhagnāvaraṇajñānagrāhyaḥ-

thāyīrasonumaṃtavyaḥ 4 (fol. 1v1–3)

End

itthaṃ śatam alaṃkārā lakṣayitvā nidarśitāḥ

prācām ādhunikānāṃ ca matāny ālocya sarvataḥ 62

rasabhāvatada(!)bhāsabhāvaśāṃtinibaṃdhanāḥ

catvāro rasavat preya (3) ūrjasv iva samāhitaṃ 63

bhāvasya codayaḥ saṃdhiḥ śabalatvam iti trayaṃ 63 (!)

aṣṭau pramāṇālaṃkārāḥ pratyakṣapramukhāḥ kramāt

evaṃ paṃcadaśānyānapy alaṃkārān vidur bu(4)dhā 64 (fol. 7r2–4)

Colophon

ity arthālaṃkārakārikāḥ śrīḥ (fol. 7r4)

Microfilm Details

Reel No. B 304/7

Date of Filming 12-06-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 26-10-2005

Bibliography