B 305-4 Kāvyālaṅkāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 305/4
Title: Kāvyālaṅkāra
Dimensions: 36.1 x 9.7 cm x 28 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 1/458
Remarks:


Reel No. B 305-4 Inventory No. 32485

Title Kāvyālaṃkāra

Author Rudraṭabhaṭṭa

Subject Alaṅkāra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.1 x 9.7 cm

Folios 28

Lines per Folio 7–9

Foliation figures in the middle right-hand margin of the verso

Scribe Balabhadraśarmā

Date of Copying SAM 1693?

Place of Deposit NAK

Accession No. 1/458

Manuscript Features

The first folio of the present MS is not the beginning of the particular text but it contains from different MS.

Excerpts

Beginning

❖ oṃ namaḥ sarasvatyai ||

aviralavigalan madajala

kapolapālīnilīnamadhupakulaḥ |

udbhinnanavaśmaśru-

śreṇir iva gaṇādhipo jayati ||

sakala⟪da⟫jaga(2)d ekaśaraṇaṃ

praṇamya caraṇāmbujadvayaṃ gaurryyāḥ |

kāvyālaṃkāro yaṃ

granthaḥ kriyate yathāyuktiḥ ||

asya hi paurvvāparyyaṃ

paryyālocyācireṇa nipuṇasya |

(3) kāvyam alaṃ karttuṃ

karttur udārāmatir (!) bhavati ||  (fol. 1r1–3)

End

varṣeṣv anyeṣu yato

maṇikanakamayā ma(3)hāhitaṃ sulabheḥ |

vigatādhivyādhijarā

dvaṃdvālakṣāyuṣo lokāḥ ||

jayati janamaniṣṭhād uddharantī bhavānī,

jayati nijavibhūtivyāptaviśvo murāriḥ |

jaya(4)ti ca gajavaktraḥ so (ʼ)tra yasya prasādād,

uparamati samasto vighnavarggopasarggaḥ ||     || (fol. 28r2–4)

Colophon

iti rudraṭakāvyālaṃkāre ṣoḍaśo ʼdhyāyaḥ ||     || samāpta(5)ñ ca kāvyālaṃkāṛābhidheyaṃ || śāstraṃ kṛti  (!) bhaṭṭarudraṭasya ||     ||

nepāle varahāyane guṇavilorvvībhṛdbhir udyodite,

māghe māsi site maheśvarati(6)thau puṣyarkṣasaṃśobhite, |

āyuṣmad budhavāsare makarage bhānau vidhau karkkaṭe,

saṃpūrṇṇaṃ likhitaṃ balena dharaṇī devena pustaṃ varaṃ ||

kāvyavyā(7)karaṇakoṣanigamāgamapurāṇachandassāhityanāṭakaśāstrārthavicāracāṭutaramatiśrīmanoharopādhyāyasya pustakaṃ kāvyālaṃ(8)kārābhidheyaṃ, likhitaṃ śrībalabhadraśarmmanā, (!) svārthahetunā ||     || sakalajagajjananī bhavānī bhavabhītihāriṇī bhavatu || (fol. 28r4–8)

Microfilm Details

Reel No. B 305/4

Date of Filming 13-06-1972

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks The text begins from the exp. 3t

Catalogued by MS

Date 08-08-2006

Bibliography