B 306-10 Kuvalayānandakārikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 306/10
Title: Kuvalayānandakārikā
Dimensions: 24.8 x 10.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/7105
Remarks:


Reel No. B 306-10 Inventory No. 37344

Title Kuvalayānandakārikā

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.8 x 10.2 cm

Folios 8

Lines per Folio 10–13

Foliation figures in the upper left-hand margin on verso under the abbrevition ku. kā. and lower right-hand margin on verso under the word rāma

Place of Deposit NAK

Accession No. 5/7105

Manuscript Features

The first exposure is related Ramalaśāstra of Jotish by CintāmaṇI

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

upamā yatra sādṛśya lakṣmī rullasati dvayoḥ ||

haṃsīva kṛṣṇa te kīrttiḥ svargaṃgām avagā(2)hate || 1 ||

varṇyopamānadharmāṇām upamāvācakasya ca ||

ekadvitryanupādānair bhinnā luptopamāṣṭathā || 2 ||

(3) taḍid gaurīṃdutulyāsyā karpūraṃ tīdṛśor mama ||

kāṃtyā smaravadhūyaṃtī dṛṣṭā tanvī raho mayā || 3 ||

yat ta(4)yā melanaṃ tatra lābhomeyaś ca tad rateḥ ||

tad etat kākatālīyam avitarkitasaṃbhavaṃ || 4 || (fol. 1v1–4)

End

lakṣmī vilāsaviduṣāṃ kaṭākṣā vaikaṭaprabhoḥ ||

itthaṃ śatam (12) alaṃkārā lakṣayitvā nidarśitāḥ || 67 ||

prācām ādhunikānāṃ ca matāny ālocya sarvataḥ ||

rasabhāvatadābhāsabhāva(13)śāṃtinivaṃdhanāḥ || 68 ||

catvāro rasavat preya ūrjasvi ca samāhitaḥ ||

bhāvasya codayaḥ saṃdhiḥ śavalatvam iti tra(8r1)yaḥ || 69 ||

aṣṭau pramāṇālaṃkārāḥ pratya[[kṣa]]pramukhāḥ kramāt ||

evaṃ paṃcadaśānyānapy(!) alaṃkārān vidur budhāḥ || 70 || (fol. 7v11–8r1)

Colophon

iti caṃdrāloke kuvalayānaṃdakārikāḥ samāptāḥ || || (fol. 8r2)

Microfilm Details

Reel No. B 306/10

Date of Filming 15-06-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 11-07-2004

Bibliography