B 306-17 Candrāloka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 306/17
Title: Candrāloka
Dimensions: 27.1 x 12.2 cm x 73 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3293
Remarks:


Reel No. B 306-17 Inventory No. 14621

Title Candrāloka

Remarks a commentary by Vaidyanātha

Author Jayadeva

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.1 x 12.2 cm

Folios 73

Lines per Folio 11

Foliation figures in the upper left hand margins of verso, beneath the Title: Caṃ. Ṭī. Raṃ

Place of Deposit NAK

Accession No. 5/3293

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

vṛṃdāvane khelati rādhikāsamaṃ

karṇāvataṃsīkṛtaphullapadme ||

rahaḥ samālaṃvya śaratsudyāṃśuḥ

kalaṃkitām āpa sa(2) pātu mādhavaḥ 1

natvā guruṃ vaidyanāthaḥ pāyaguṃḍeti kīrtitaḥ ||

vyākhyāṃ ramākhyāṃ tanute caṃdrāloke vilāsinīm || 2 ||

graṃthasamāpty ādi pra(3)tibaṃdhakaśamanāya śveṣṭadevatātirikttadevatāṃ magalasya niṣiddhatayā sakala mūlabhūtattvena ca samucitatayā ca śrīmad vāgdevatā vastuni(4)rdeśadirūpaṃ maṃgalam ācaran jayadevanāmākaviḥ

śiṣyaśikṣāyai vyākhyātṛśrotṛṇām anuṣaṃgato maṃgalāya ca nibadhnāti || uccair iti || (fol. 1v1–4)

End

svādikīrtaye āha | jayantīti(12) saṃjñāpakṣe sūkttīti bahuvrīhiḥ sūktteti pāṭhepy evaṃ yogas tu sphuṭa eva, giraḥ ukttarūpāḥ jayanti nirduṣṭatvād iti bhāvaḥ || 92 || mahā(2)deva iti pūrvavat | daśasaṃkhya iti viśeṣaḥ ||

praṇītas tenāsau sukavijayadevena daśabhiś

ciraṃ caṃdrālokaḥ sukhayatu mayūkhair da(3)śa diśa

ity uttarārdhde pāṭhāntaram || 93 || (fol. 72v11–73r3)

Colophon

iti śrīmatpāyaguṇḍopākhya vaidyanāthaviracite caṃdrālokavyākhyāne ramābhidheye(4) daśamo vilāsaḥ || (fol. 73r3–4)

Microfilm Details

Reel No. B 306/17

Date of Filming 15-06-1972

Exposures 72

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-07-2004

Bibliography