B 306-18 Kuvalayānanda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 306/18
Title: Kuvalayānanda
Dimensions: 26.8 x 9.2 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3422
Remarks:


Reel No. B 306-18 Inventory No. 37301

Title Kuvalayānandaṭīkā

Author Apyayya Dīkṣita

Subject Sāhitya

Language Sanskrit

Text Features importance of metaphor

Manuscript Details

Script Newari

Material paper

State incomplete

Size 26.8 x 9.2 cm

Folios 18

Lines per Folio 9

Foliation figures in the middle right margins and Śrī in the middle left margins of verso

Place of Deposit NAK

Accession No. 5/3422

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

❖ oṃ namaḥ śrīmahāgaṇeśāya || ||

amarīkavarībhāra bhramarīmukharīkṛtaṃ |

dūrī karotu duritaṃ gaurīcaraṇapaṃkajām ||

parasparatapaḥsaṃpat phalāyita parasparau |(2)

prapañca mātāpitarau prāñcau jāyāpatī stumaḥ ||

udghāṭya yogakalayā hṛdayābjakośaṃ,

dhanyaiś cirād api yathāruci gṛhyamānaḥ | (!)

yaḥ prasphuraty avirataṃ paripūrṇarū(3)paḥ,

śreyaḥ sa me diśatu śāśvatikaṃ mukuṃdaḥ || (fol. 1v1–3)

End

udāharaṇam ayam aindrīti | atra candrasya prācī prāraṃbhasambandhalakṣaṇe u(7)daye varṇyamāne mukhaśabdasya prāraṃbhavadanasādhāraṇyād raktaśabdasyāruṇakāmukasādhāraṇyāccumvatītyasya prastu[[tā]]rthe sambandhamātra para(8)sya śaktyārthāṃtara sādhāraṇyāc candramaḥ śabdagata pulliṃge aindrīgata strīliṃgena tat pratipādyendrasambandhitvena upaskṛtād aprastuta paravanitā(9)tyaktaḥ puru[[ṣa]]vṛttāntaḥ pratīyate | yathā vā |

vyāvalāt kūcabhāram ākula kacam vyālolahārāvali

preṃkhat kuṇḍalaśobhigaṇḍayugalaṃ prasve– (fol. 18v6–9)

Microfilm Details

Reel No. B 306/19

Date of Filming 15-06-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 11-07-2004

Bibliography