B 306-18 Kuvalayānanda
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 306/18
Title: Kuvalayānanda
Dimensions: 26.8 x 9.2 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3422
Remarks:
Reel No. B 306-18 Inventory No. 37301
Title Kuvalayānandaṭīkā
Author Apyayya Dīkṣita
Subject Sāhitya
Language Sanskrit
Text Features importance of metaphor
Manuscript Details
Script Newari
Material paper
State incomplete
Size 26.8 x 9.2 cm
Folios 18
Lines per Folio 9
Foliation figures in the middle right margins and Śrī in the middle left margins of verso
Place of Deposit NAK
Accession No. 5/3422
Manuscript Features
Stamp Nepal National Library
Excerpts
Beginning
❖ oṃ namaḥ śrīmahāgaṇeśāya || ||
amarīkavarībhāra bhramarīmukharīkṛtaṃ |
dūrī karotu duritaṃ gaurīcaraṇapaṃkajām ||
parasparatapaḥsaṃpat phalāyita parasparau |(2)
prapañca mātāpitarau prāñcau jāyāpatī stumaḥ ||
udghāṭya yogakalayā hṛdayābjakośaṃ,
dhanyaiś cirād api yathāruci gṛhyamānaḥ | (!)
yaḥ prasphuraty avirataṃ paripūrṇarū(3)paḥ,
śreyaḥ sa me diśatu śāśvatikaṃ mukuṃdaḥ || (fol. 1v1–3)
End
udāharaṇam ayam aindrīti | atra candrasya prācī prāraṃbhasambandhalakṣaṇe u(7)daye varṇyamāne mukhaśabdasya prāraṃbhavadanasādhāraṇyād raktaśabdasyāruṇakāmukasādhāraṇyāccumvatītyasya prastu[[tā]]rthe sambandhamātra para(8)sya śaktyārthāṃtara sādhāraṇyāc candramaḥ śabdagata pulliṃge aindrīgata strīliṃgena tat pratipādyendrasambandhitvena upaskṛtād aprastuta paravanitā(9)tyaktaḥ puru[[ṣa]]vṛttāntaḥ pratīyate | yathā vā |
vyāvalāt kūcabhāram ākula kacam vyālolahārāvali
preṃkhat kuṇḍalaśobhigaṇḍayugalaṃ prasve– (fol. 18v6–9)
Microfilm Details
Reel No. B 306/19
Date of Filming 15-06-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 11-07-2004
Bibliography