B 306-19 Kuvalayānanda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 306/19
Title: Kuvalayānanda
Dimensions: 24.5 x 7.6 cm x 188 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/4174
Remarks:


Reel No. B 306-19 Inventory No. 37302

Title Kuvalayānanda

Subject Sāhitya

Language Sanskrit

Text Features importance of metaphor

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.5 x 7.6 cm

Folios 189

Lines per Folio 6

Foliation figures in the upper left and lower right margins of verso, beneath the Title:Kunaṃ. and Rāma

Scribe Śrīkṛṣṇa Jośī

Date of Copying SAM1755 ŚS 1620

Place of Copying Vārāṇasī

Place of Deposit NAK

Accession No. 5/4174

Manuscript Features

|| athga kuvalayānaṃda prāraṃhaḥ || mūla || patre 189 || pustakaṃ śrīkṛṣṇajośī rāmanagaravāle exp.1

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

amarīkavarībhāra bhramarīmukharīkṛtaṃ ||

dūrī karotu duri(2)taṃ gaurīcaraṇapaṃkajam || 1 ||

paraspara tapaḥsaṃpat phalāyita parasparaiḥ (!) ||

prapaṃca matāpitarau(3) prāṃcau jāyāpatī stumaḥ || 2 ||

udghāṭya yogakalayā hṛdayābjakośaṃ

dhanyaiś cirād api yathā(4)ruci gṛhyamāyāḥ ||

yaḥ prasphuraty avirataṃ paripūrṇarûpaḥ

śreyaḥ sa me diśatu śāśvatikaṃ mukuṃdaḥ || 3 || (fol. 1v1–4)

End

evam anyatrāpy u(4)dāharaṇāṃtarāṇy uhyāni ||

amuṃ kuvalayānaṃdam akarod apyya dīkṣitaḥ ||

niyo(5)gād vyaṃkaṭapater nirupādhikṛpānidheḥ || 1 ||

caṃdrāloko vijayate śāradāga(6)masaṃbhavaḥ ||

hṛdhyaḥ kuvalayānaṃdo yat prasādād abhūd ayaṃ || 2 || (fol. 188r3–6)

Colophon

iti śrīmad a(1)dvaitavidhyācārya śrībharadvājakulajaladhikaustubha śrīraṃgarājādhvarīṃdravara(2)dasūnor apya dīkṣitasya kṛtiḥ kuvalayānaṃdaḥ samāptaḥ || || śrīr astu || śrīḥ(3) saṃvat 1755 śake 1620 jyeṣṭhaśuddha 1 some likhitam idaṃ kuvalayānaṃdapu(4)stakaṃ śrībālakṛṣṇadaivajñātmajaṃ suṃdareṇa avimukta vārāṇasī kṣetre(5) jośī upanāmaka śrīkṛṣṇa śarma[[ṇe]] likhitvā dattaṃ tena śrīkṛṣṇārpaṇam astu || śubhaṃ || pustakaṃ śrīkṛṣṇa jośī || iti kuvalayānaṃda nāmako alaṃkāragraṃthaḥ saṃpūrṇa(2)|| patre 189 (fol. 188r6–189r1)

Microfilm Details

Reel No. B 306/19

Date of Filming 15-06-1972

Exposures 190

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 14-07-2003

Bibliography