B 306-21 Kuvalayānanda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 306/21
Title: Kuvalayānanda
Dimensions: 24.5 x 10.8 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3425
Remarks:


Reel No. B 306-21 Inventory No. 37305

Title Kuvalayānanda

Remarks c by Vaidyanātha

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing

Size 24.5 x 10.8 cm

Folios 85

Lines per Folio 11–12

Foliation figures in the upper left and lower right hand margins of verso, Rāma is above the right foliation

Place of Deposit NAK

Accession No. 5/3425

Manuscript Features

Missing foll.12–15

Twice filmed foll.70, 71, 72, 75

Miss foliated twice fol.73

Excerpts

Beginning

śrīgaṇeśāya namaḥ

anuciṃtya mahālakṣmīṃ harilocanacaṃdrikāṃ ||

kurve kuvalayānaṃda sad alaṃkāracaṃdrikāṃ 1

cikīrṣI(2)tāvighnasiddhaye iṣṭadevatāṃ stauti |

amarīti ||

atra caraṇam eva paṃkajam iti mayūravyaṃśakādi samāsāśrayaṇāt

pariṇā(3)mālaṃkāraḥ || caraṇe āropyamāṇasya paṃkajasyāropaviṣayacaraṇātmatāpariṇatiṃ vinā duritadūrīkaraṇakriyārthatvā(4)saṃbhavāt pariṇāmaḥ kriyāthaś ced viṣayī viṣayātmaneti tallakṣaṣāt (fol. 1v1–4)

End

phaṇātamdājiśeṣāvatāre balabhadre janitamanaṃgaṃ āṃgasya (!) śarīrasya viruddhaṃ mānabhogatyāgasamādhiprabhṛti yena tasmin buddhe khalonamaśvasya valtadunmukhe kalvitīti kramān anuśaraṇe yoni tathā ca prasiddha sahapāṭhaṃ nāmarthān †ānyasanaṃ†ratnāvalir iti sāmānyalakṣaṇaṃ, sa– (fol. 85r8–11)

Colophon

iti śrīmattatsadupākhya vaidyanāthakṛtāyām alaṃkāracaṃdrikāsyāyā (!) kuvalayānaṃda ṭīkāyāṃ tulyayogitā prakaraṇam || (fol. 35v5–6)

Microfilm Details

Reel No. B 306/21

Date of Filming 15-06-1972

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 14-07-2004

Bibliography